Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ ॥ श्री जिनाय नमः॥ रूपसेन चरित्रम् ॥ अथ श्रीरूपसेनचरित्रं प्रारभ्यते ॥ (कर्ता-श्रीजिनसूरिः) छापी मसिद्ध करनार-विटलजी हीरालाल हंसराज-(जामनगरवाळा) श्रीमंतं विदुरं शांतं । लक्ष्मीराज्यजयप्रदं ॥ वोरं नत्वाद्भुतां पुण्य-कथां कांचिल्लिखाम्यहं ॥ १ ॥ आरोग्यभाग्याभ्युदयप्रभुत्व-सत्वं शरीरे च जने महत्त्वं ॥ तत्वं च चित्ते सदने च संपत् । संपद्यते पुण्यवशेन पुंसां ॥२॥ यथा श्रीमन्मथनरेंद्रपुत्ररूपसेनस्य पुण्यं फलितं, तस्य कथा चेयं-भरतक्षेत्रे मगधदेशे राजगृहाख्यं नगरमस्ति, तत्र यादववंशरत्नं श्रीमन्मथाभिधो राजा राज्यं करोति. तस्य च मदनावल्यभिधाना पट्टराइयासीत्. राजा तु न्यायेन प्रजां पालयति. अथान्यदा तत्र वर्षाकालः समायातः, तदा |3| 8 तत्र नगरसीम्नि शीतजलाभिधाना नदी जलपूरेण परिपूर्णा वहतिस्म. अथ तस्मिन्नवसरे राजा तत्र क्रीडा) 5/१॥ STOTRASTRASHISHRARKA

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 82