Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 35
________________ Scanned by CamScanner न रत्र. | दिपतेन ? प्रथमं शत्रु इन्मि, राज्ञा तत्प्रतिपन्नं. स स्वकांतां तत्पार्श्व मुक्त्वा वैरिणा योधु लमः, या वदाजा चिंतयति कथमेपा नवयौवनमदप्रसरपूरितसर्वागी रदणीया ? यतः-शास्त्रं सुनिश्चितधिया | परिचिंतनीय-माराधितोऽपि नृपतिः परिशंकनीयः ॥ स्वात्मीकृतापि युवती परिरदाणीया | शाने | नृपे च युवतौ च कुतः स्थिरत्वं ।। ५ ।। तथापि निजधवलगृहे मुंचामीति चिंतयन् गुरुत्रत्वोत्तस्थी राजा, तावदेको हस्तश्चिन्नोऽपतत्पृथिव्यां, खेचर्योक्तं हा मम नाथस्य हस्तश्छिन्नः, राजाह कथं ? | साह पश्य कालांकितः ? तावत्पृथक् पृथदंगसहितं सखर्क शिरोऽपि पपात, सा खेचर्यपि तदीय हा हा प्रिय प्रियेति जल्पंती भृशं रुरोद, यथा-हा नाह पाणवजह । हा वणव्यवस्यिसंजु त्त ॥ हा वीरपुरिससेहर । कह जायं एरिसं तु ॥ ५३ ।। एयारिसिं अवत्थं । तुमंमि पत्तमि पा. पापियतमे ॥ अगावि जीवामि अहं । निठुरनाव नरियंगी ॥ १४ ॥ मह कंतह दो दोसडा । अवर मऊषि सियाल । दिङतां नं जार। फुऊतई करवाल ॥ ११॥ इति चिरं रुदित्वा नृपः मनिं ययाचे. नृपेण जनेन वार्यमाणापि चितां प्रदक्षिणायित्वोचे-पवन मुणे एक वत्तमी । हि. व इन होसुगर । तिणि दिसि तवं नडीजे । जिणिं दिसिइं भरतार ।। १६ ।। मा चितां कि

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51