Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 197
________________ - कर्तुः प्रशस्ति। तस्यास्मि प्रियनिष्योऽहं सूरिः श्रीराजशेखरः । विद्वत्प्रसादतो ग्रन्थप्रथनारब्धपौरुषः ॥५॥ सोऽहं मोहतमःस्तोमविहस्तजनदीपिकाम् । पञ्जिकां रचयामास विनेयजनरज्जिकाम् ॥६॥ दोषः कश्चन योऽत्राभूत् मम प्रातिभमान्यतः । दूरे कार्यः स धीमद्भिः कुर्वाणैर्ममतां मयि ॥७॥ पुष्पदन्ताविमौ दीपौ यावद् द्योतयतो 'जगत् । तावन्नन्द्यादयं ग्रन्थो विदग्धजनवल्लभः ॥८॥॥' (टि०) - दुष्टव्यन्तरवादीन्द्रसर्पदम्वुजाम्बुदः । जीयाद् विजयसिंहः श्रीसाधुराकाविधुगुरुः ॥१॥ तमोध्वंसितपस्तेजोविमलीकृतभूतलः ।। अभूदभयदेवाख्यः सूरिस्तत्पट्टमण्डनम् ॥२॥ श्रीचन्द्रसूरिर्भवमोहमू विध्वंसनोत्सिततपःप्रभावः । साहित्यतर्कागमपारदृश्वा श्रीदेवसूरिः सुरसार्थनुत्यः ॥३॥ श्रीसाधुपूर्णिमागच्छश्रीभालतिलकप्रभः । वुद्धया जितमरुत्सूरिः सूरिः श्रीतिलकप्रभः ॥१॥ . कवित्वे रसनिःष्यन्दे कविनाऽप्यजितप्रभः । प्रमाणागमनिष्णातस्ततोऽभूदजितप्रभः ॥५॥ जयी ततः श्रीकनकप्रभाख्यः सूरिः सदा सद्गुणबद्धलक्षः । मारान्तकृत् प्रोज्ज्वलशीलभल्लः कृपाकृपाणाहतकोपमल्लः ॥६॥ तयानलीनोऽस्तु गुणैरहीनो यशोभिभूरिर्गुणचन्द्रसूरिः । जयाङ्कराजी बहुभव्यराजीपयोजहेलिः श्रितधर्मकेलिः ॥७॥ रत्नाकरावतारिकावरटिप्पनं तज्ज्ञानेन्दुरत्पतरधीः स्वमतिप्रवृद्धये । तच्छिष्यको रचितवान् मलधारिपूज्यश्रीराजशेखरगुरोश्च निदेशमाप्य ॥४॥ श्रीराजशेखरगुरुगरिमानिधानं तांगमाम्बुधिमहार्पजलाभिलाषी । मद्वाक्यजातमखिलं तदनल्पदोषं निर्दूषणं व्यधित सत्प्रतिभामितश्रीः ॥९॥ यद्यपि किञ्चिन्यून ज्ञानाभावान्मया भवति रचितम् । तरछोध्यं विवुधजनैर्मयि कुर्वाणैः कृपामुच्चैः ॥१०॥ संवत् १४७६ वर्षे भाद्रबा वदि १० ॥ लिखितं महिराज ।। पं० शान्तिमूर्तियोग्यम् । लिषित्वा तस्य ॥ श्रीः ॥ १ समाप्ता संवत् विष्टपशिपिविष्टदृष्टिविशाखमुखशिशिराभीश्रुपरिमितपरवाणी (सं० १६३६ वर्षे) वैशाखवदि ११ वासरे रविवारे ॥ श्रीमबृहत्तरखरतरगच्छाभीशश्रीजिनभनसूरिपदकुमुदचन्द्र-श्रीजिनचन्द्रसूरिभूरिगुणमणिसमुद्रश्रीजिनसमुद्रसूरिपट्टोदयाचलचूलालंकरणहंसश्रीजिनहंससूरिराजानां शिष्यमुख्यधीपुण्यसागरमहोपाध्यायपदपुण्डरीकचञ्चरीकेण पनराजमुनिना . लिखितेयं स्ववाचनाय । श्रीमज्जेसलमेरुमहादुर्गे ॥श्रीरस्तु ॥छ। ल । २ मात्र छन्दोमनः । १९

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242