Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
काव्यमाला।
अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य महखं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते तदा शृङ्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम् ।
'ब्रह्माण्डमण्डले मान्ति न ये पिण्डीकता अपि ।
परस्परापरिचिता वसन्ति त्वयि ते गुणाः ॥' अत्रोभयविधस्याप्यस्यालंकारस्य सामानाधिकरण्यम् । लक्षणे कल्पनमित्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नातिप्रसङ्गः । एवं च
'क्वाहं तमोमहदहंखचराग्निवा -
संवेष्टिताण्डघटसप्तवितस्तिकायः । केदग्विधाविगणिताण्डपराणचर्या
वाताध्वरोमविवरस्य च ते महित्वम् ।।' इति श्रीभागवतदशमस्कन्ध(१४।११)गतं ब्रह्मस्तुतिपद्यमस्यालंकारस्यानुदाहरणमेव । दिकालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसिद्धत्वेन कविप्रतिभानुल्लिखितत्वात् । एतेन
'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि
क्वाप्यत्रैव धरा धराधरजलाधारावधिर्वतते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै
दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' इत्यलंकारसर्वस्वकारेण यदुदाहृतं तदपि प्रत्युक्तम् ।
इति रसगङ्गाधरेऽधिकालंकारप्रकरणम् ।
१. 'ननु ब्रह्माण्डविग्रहस्त्वमपीश्वर एवेति चेत्तत्राह-वाहमिति । तमः प्रकृतिः । महान्महत्तत्त्वम् । अहमहंकारः । खमाकाशः । चरो वायुः । अग्निः । वार्जलम् । भश्च । प्रकृत्यादिपृथिव्यन्तैरेतैः संवेष्टितोऽण्डघटः स एव तस्मिन्वा स्वमानेन सप्तवितस्तिः कायो यस्य सोऽहं क्व, क च ते महित्वम् । कथंभूतस्य । ईदृग्विधानि यान्यविगणितान्यण्डानि त एव परमाणवस्तेषां चर्या परिभ्रमणं तदर्थ वाताध्वानो गवाक्षा इव रो. मविवराणि यस्य तस्य तव । अतोऽतितुच्छत्वात्त्वयानुकम्प्योऽहमिति' इति भागवतटोका श्रीधरो.
For Private And Personal Use Only

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533