Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्रीरणसिंह चरित्रम् रणे श्रीरणसिंहेन, सिंहेनेव तरस्विना । मदोत्कटाऽखिलक्ष्मापा, स्वासिता मार्गवत्तदा ॥ १७० ॥ तादृशं साहसं तस्य, तादृशं च पराक्रमम् । अद्भुतं चरितं वीक्ष्य, विस्मितः कनकेश्वरः ॥ १७१ ॥ देवो वा दानवो वा किमु रतिरमणः १ किं कुबेरो नलो वा ?, किं वा विद्याधरोऽसौ ? किमु पवनसुतः १ किं नरो वा हरो वा ? किं यक्षो राक्षसो वा ! त्रिदशपतिरिपुर्मानवो वा गुहो वा ?, युद्धक्रीडा प्रकत दशरथतनयो रावणो वा रणाग्रे ? ॥ १७२ ॥ ततश्च सरसेनाद्याः, प्रजल्पन्ति परस्परम् । प्रणष्यः कुत्र यास्याम,-एतस्मादग्रतो वयम् ॥ १७३ ॥ शूच्यभेद्यमपि ध्वान्तं, जगदालोक नाशनम् । उदयाचलचलायां, प्राप्तऽके कुत्र तिष्ठति ॥ १७४ ।। ततस्तस्यैव पादाब्जं, शरणी क्रियते यदि । सुखेन स्थीयते तर्हि, सराज्यधनवन्धुभिः ॥ १७५ ॥ सर्वोवीशा विमृश्यैवं, प्रणेमुस्तत्पदाम्बुजम् । एवं विज्ञपयामासू.- रक्ष रक्ष भयात् प्रभोः ॥ १७६ ॥ स्वामिन्नज्ञानभावेन, मानाद्वाऽस्मद्विचेष्टिमम् । कृत्वा प्रसादं तत्सर्व, क्षन्तव्यं क्षेमकारिणा ॥ १७७ ॥ ॥१८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72