Book Title: Rajvidya
Author(s): Balbramhachari Yogiraj
Publisher: Balbramhachari Yogiraj

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविद्या । [ ११६ ] जानीयात् ॥ यथा चन्द्रमा स्वशीलता प्रकाशादिगुणैः लोकानल्हादयति तथैव राजा ॥ यथासूर्यः किञ्चित्किञ्चिज्जलमा वर्षयति निरंतरः तथैव नृपतिः प्रजाभ्यः कांग्रहणयात् तेन तेदुःखिता दरिद्रावान भवेत् ॥ धर्मराज समं पापजिनान् दण्डयति तेन ते पापकार्याणि नानुति ष्ठेयुः || देवेन्द्रसमं नरेन्द्रोन्यायमाचरेत् यथा मेघवपा शुद्धेऽशुद्धे पवित्रेऽपवित्र स्थाने च समान तथा वर्षति तेन प्रजा पुष्टतां प्राप्यते तेभ्यश्च धनन परिपूर्ण यन्ति ॥ तत्वज्ञानार्थदर्शकःराजा ॥ ज्ञान विज्ञान सहितं मन्त्री प्रस्परं प्राप्तयोः सपद्विपदोः प्रबन्धः बान्धवाना संबंधिनां सामन्तानांच सम्प्रत्या भवेयुः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308