Book Title: Pujapankaj Bhaskar
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *लमेवच प्रादेशमात्रविज्ञेयम्पवित्रयंत्रकुत्रचित् द्विदलंहिसङ्ख्याकं दलं पत्र अनन्तर्गभिणम् तथाच गर्भम् गर्भि अन्तर्ग भिचत्यत्वाचतुर्थशाह्यम् छान्दसत्वात्पुल्लिङ्गनिर्देशः यत्रकुत्रचित् सन्ध्यावन्दनातिरिक्तपिकर्मणि इदमेवपवित्रलक्षणम् पवि * सन्यासपद्धतिलिखितम् वाक्यम्पठन्ति सव्यापसव्यवलितम्ब्रह्मग्रन्थिसमन्वितम् लङ्घयेत्यथमम्पर्व विपर्खन्नैवलङ्घयेत् लङ्घये * पर्वमेकन्वितिपाठान्तरमित्याचारचिन्तामणिः // // एकचत्वारिंशत्पत्रद्वितीयपृष्टस्यचतुर्थपंक्तौवदन्तीत्यस्यायेत्रुटिः // अनन्तर्ग भिणमित्यादिपवित्रलक्षणमुक्त्वा अनन्तर्गभिणमन्तभिशून्यम् तथाचशौनकः अनन्तस्तरुणीयौतु कुशौपादेशसम्मिती अन खछेदिनौसायोतीपवित्राभिधेयकौ एतदभावे कुशपत्रचतुष्टयन्त्रयव्वा चतुभिःकुशपत्रैश्चत्रिभिाभ्यामथापिवा पवित्रकारयेन्नि त्यम्पशस्तंसर्वकर्मसु इतिसमुद्रकरधृतवचनान् विद्याकरवाजपेयिधृतम् पवित्रन्तुद्विजः कुर्यात्कुशपत्रव्येनतु पत्रत्रयेणवाका र्यन्नैकपत्रेणकुत्रचिदितिचलिखन्ति दाक्षिणात्यास्तु शङ्खः अनन्तर्गभिणंसायमितिवचनमुक्त्वा हारीतः पवित्रंब्राह्मणस्यैव चतु | भिमपिजुलैः एकैकन्यूनमुद्दिष्टव्वणैवर्णेयथाक्रमम् स्मृत्यर्थसारे सर्वेषाव्वाभवेदाभ्याम्पवित्रड्यन्थितन्नवम् रत्नावल्याम् इयो | ** *स्तुपर्वणोर्मध्येपवित्रन्धारयेद्बुधः हेमाद्रौस्कान्दै अनामिकाधृतादर्भाधेकानामिकयापिवा द्वाभ्यामनामिकाभ्यान्तुधायंदर्भपवित्रके पवित्राभावेतु तत्रैवमुमन्तुः समूलाग्रौविगीतुकुशौदौदक्षिणेकरे सव्येचैवतथात्रीन्वैविभृयात्सर्वकर्मस्वित्याहुः // // // // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323