Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text ________________
19
सभाष्यतत्त्वार्थे-१-३ निसर्ग-अभिगम, १-१३ मतिः, १-१५ अवग्रह-ईहा-अपायोधारणा, १-२० श्रुत०, १-३५ नयाः, ७-८ हिंसा, ७-१२ इच्छा, ८-१० क्रोधः-मानः-मायालोभो, ९-६ क्षमा, ९-२२ आलोचनं-विवेको-व्युत्सर्ग-छेदः उपस्थापनं, ९-२५ अथोपदेशो स्वोपज्ञतत्त्वार्थसूत्रभाष्यकर्तृभिः (श्रीउमास्वातिवाचकैः) एव कृतमेतत्प्रकरणमित्येतत् निम्नोल्लिखितसमानपदार्थवाक्यात् सुकरमूहितुंतत्त्वार्थसूत्रम् ।
प्रशमरतिः सू. २ तत्त्वार्थश्रद्धानं सम्यग्दर्शनं एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति सू. ३ तन्निसर्गादधिगमाद् वा सम्यग्दर्शमेतत्तु तन्निसर्गादधिगमाद्वा ॥२२२।। निसर्गः-अधिगमः
शिक्षाऽऽगमोपदेशश्रवणान्येकाथिकान्यधिगमस्य ।
एकार्थः (र्थे) परिणामो भवति निसर्गः स्वभावश्च ॥२२३।। सू. १ एकतराभावेऽपि तास्वेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः ॥२३०॥
पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति ।
पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥२३१।। सू. ११ आद्ये प्रत्यक्ष० १२ ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥२२४।।
तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् ।
| प्रत्यक्षं त्ववधिमन:पर्यायौ केवलं चेति ॥२२५।। ८-६ विस्तराधिगमः ७विस्तरेणाधिगमः
एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः। ॥२२६।। सू. ३१ एकादीनि
० एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्थ्य इति ॥२२६।। भा० सम्यग्दृष्टेनिं०
सम्यग्दृष्टेर्ज्ञानं सम्यग्ज्ञानमिति नियमत: सिद्धम् ।
आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयक्तम ॥२२७|| २-८ उपयोगो०
सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । ९ अष्टचतुर्भेदः
साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥१९४।।
तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । ३-६ सुप्रतिष्ठकवज्रा० स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ।।२२१।। (वृत्तौ-अमुनैव सूरिणा सप्तविधोऽधोलोकस्तिर्यग्लोको भवत्यनेकविधः । प्रकरणान्तरेऽभिहितः तत्रा०) पञ्चदशविधानः पुनरूर्ध्वलोकः समासेन ॥२१२॥ १-५-१९-२४ उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि ।
सदसद् वा भवतीत्यन्यथाऽपितानर्पितविशेषात् ॥२०४।।
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 333