Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
२२ प्रमाणनयतत्त्वालोकालङ्कारः। तद्विपरीतस्तु विकलादेशः॥ ४५ ॥ तद्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति।४६। न तदुत्पत्तितदाकारताभ्यां, तयोः पार्थ्यक्येन सामसत्येन च व्यभिचारोपलम्नात् ॥४७॥ इति आगमाख्यप्रमाणस्वरूपनिर्णयोनाम चतुर्थः परिच्छेदः ४
तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्यार्थक्रियासामर्थ्यघटनाच ॥ २॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खता. सामान्यञ्च ॥३॥ प्रतिव्यक्तितुल्यापरिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वं यथा ॥ ४ ॥ पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40