Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३. आर्षम् । १. ३. । ऋपीणामिदम् - आर्षम् ; आप प्राकृतं बहुले भवति, तदपि यथास्थानं दर्शयिष्यामः । अर्षे हि सर्वे विश्वयो विकल्प्यते ॥ ४. दीर्घ - ह्रस्वौ मिथो वृत्तौ । १. ४ । वृत्तौ समासे दीर्घ स्वौ बहुलं भवतः, मिथः - परस्परम् । तत्र हस्वस्य दीर्घः अन्तर्वेदिः; अन्ता - वेई. सप्तविंशतिः; सत्ता-वीसा. Acharya Shri Kailassagarsuri Gyanmandir क्वचिन्न भवति-जुवइ जणो. क्वचिद् विकल्प:- [ वारिमतिः ] वारी - मई, वारि-मई. भुआ-यन्तं भुअ-यन्तं. पई- हरं, पर- हरं वेलू-बणं, बेलु-वणं. भुजयन्त्रम् ; प्रतिगृहम् वेणुवनम् ; दीर्घस्य स्व: निअम्बसिल-खलिय-वीइ - मालस्स. क्वचिद्विकल्पः - जडण-यडं, जडणा-यड. नइ-सोतं, नई-सोतं. गोरि-हरं, गोरी-हरं. बहु-मुहं, वहू- मुहं ॥ ५. पदयोः संधिर्वा । १.५. । संस्कृतोक्तः संधिः सर्वः प्राकृते पदयो"र्व्यवस्थितविभाषया भवति । वासेसी, वास-इसी विसमायुषो, विसम - आयबो 'पदयोः' इति किम् ? दहीसरो, साऊअयं For Private and Personal Use Only दहि- इसरो साउ-उभयं पाओ. पई. वस्थाओ बहुलाधिकारातूनच चिदेकपदेपि- काहिइ, काही. बिइओ, बीओ. ॥ मुद्धाइ, मुद्धाए. बहू, महए:

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 247