Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 222
________________ २०८ मलधारि - श्रीनरचन्द्रसूरि - विरचितः | | ष्कस्कयोर्नाम्नि ॥ [ कंतस्सु ] । कान्तस्य ॥ [ सिरि ] । शिरसि ॥ चडिआ । आरुहेश्चडविलग्गौ । क्तः ॥ ख । ङि । क्वचिद् द्वितीयादेः [ तो ] । तदा । ततस्तदोस्तोः ॥ [वि] । अपि ॥ [ कटारइ ] । क्षुरिका । शीघ्रादीनां ० [ हत्थडउ ] । हस्तः ॥ [ बलि ] । बलिः ॥ [ किज्जउं] । क्रिये । अन्त्यत्रस्याऽऽद्यस्य उं । ईअइज्जौ क्यस्य । स्वराणां स्व० ऋकारस्येकारेण सह इः ॥ - [पाद:-४ ङस् । ङसः कटार । अडड० अ । ङिनेच्च ॥ खंति । खादृ भक्षणे । अन्तिन्ति । खादधावोर्लुक् । स्वराणां ० ह्रस्वः ॥ [ प्फलई ] । फलानि । सेवादौ वा प्रातौ द्वितीयतुर्ययो० । क्लीबे जस्सोरिं ॥ [ पुणु ] । पुनः ॥ [ डालई ] । शाखा । शीघ्रादीनां - डाल० ॥ मोडंति । मुट प्रमर्दने । अन्ति । टो ड: ॥ [ तो वि महद्दुम ] | तदाऽपि महाद्रुमाः ॥ [ सउणाहं]। शकुनानाम् । आमो हं || अवराहिउ । अपराध्यते अपराद्धम् । भावे क्तः । व्यञ्जनाद० । स्वराणां स्वरा० [ न करंति ] । न कुर्वन्ति ॥ ४.४४५ ॥ इः ॥

Loading...

Page Navigation
1 ... 220 221 222 223 224