Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 46
________________ प्राकृत कथासंग्रह एवं सुहं दुक्खं मन्नन्ता जाव अच्छन्ति, ताव एक्को पुरिसो समागओ । तेण वुत्तं, जहा-'महा-भाग, न कहिं चि हिण्डियव्वं; तुम्हण्णेसणत्थं दीह-निउत्ता चरा इहागय'त्ति । तओ दोवि लहुं वणगहाणाओ निग्गन्तुं भमन्ता गता कोसम्बि । तत्थ नयरी-बाहिरुज्जाणंमि 5 दिहें दोण्हं सेहि-सुयाणं सागरदत्त-बुद्धिल-नामाणं पणी-काऊण सय-सहस्सं संपलग्गं कुक्कुड-जुज्झं । हओ सागरदत्त-कुक्कुडेण बुद्धिलकुक्कुडो; पुणो वि बुद्धिल-कुक्कुडेण हओ सागरदत्त-कुक्कुडो । तओ भग्गो सागरदत्त-कुक्कुडो बुद्धिल-कुक्कुडस्स संमुहं कीरमानो वि णाहिलसइ जुज्झिउंति हारियं सागरदत्तेण लक्खं । एत्थन्तरंमि 10 य वरधणुणा भाणिया सागरदत्त-बुद्धिला, · किमेसो सुजाई वि भग्गो कुक्कुडो बीय कुक्कुडाओ ? ता पेच्छामि, जइ न कुप्पह तुब्भे' । सागरदत्तो भणइ 'भो महाभाय, पेच्छ पेच्छ, जओ नत्थेत्य कोइ मम दव्व-लोभो, किं तु अभिमाण-सिद्धीए पओयणं ।' तओ पलोइओ वरधणुणा बुद्धिल-कुक्कुडो । दिट्ठाओ य तच्चल15 ण-निबद्धाओ सुद्धलण्हाओ लोहमय-सूईओ। लक्खिओ य सो समीवमागन्तुं । जइ न जंपसि सूई-वइयरं, तो दाहं तुह लक्खद्धं' ति निहुयं साहियं वरवणुणो । तेणा वि । भो निरूवियं मए, परं न किं चि दीसइ' त्ति जंपन्तेण वि, जहा बुद्धिलो न लक्खइ, तहा कहंचि लोयणङ्गलि-संचार-प्पओगओ जाणाविओ सागरदत्तो । तेणा20 वि कड्ढिऊणालक्खं पिव सूई ओभेडिओ निय-कुक्कुडो । तेण य पराजिओ बीय-कुक्कुडो त्ति हारियं बुद्धिलेण वि लक्खं । तओ जाया दोण्ह वि सरिसरी । परितुट्ठो य सागरदत्तो पप्फुल्ल-वयणो 'अज्जउत्ता, गिहं गम्मउ' त्ति वोत्तुमारोविडं रहवरे दोवि गओ निय गेहं । कय-उचिय-किच्चो निच्चं पेच्छइ पीईए। 25 तन्नेह-नियन्तियाणमन्नयर-दिणे आगओ एगो दासचेडो । सद्दिओ चाणेण वरधणू, नीओ एगन्ते । तओ · सूइ-वइयराजंपणे, जं ते सुक्खियमासि बुद्धिलेण अद्धलक्खं, तन्निमित्तमेसो पेसिओ चालीस Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102