Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
। ४७. सुग्गीवक्खाणपव्व
एत्तो किक्किन्धवई, कन्ताविरहम्मि दुक्खिओ सन्तो । पत्तो परिब्भमन्तो, तं चेव रणं जहिं वत्तं ॥१॥ पेच्छइ तुरय-गइन्दे, विवाइए रहवरे य परिभग्गे । सुहडे विमुक्कजीए, अवरे सत्थाहयसरीरे ॥२॥ परिपुच्छिओ य साहइ, सुग्गीवनराहिवस्स तत्थेगो । सीयाहरणम्मि इमे, निहया खरदूसण-जडागी ॥३॥ चिन्तेइ वाणरवई, निहओ खरदूसणो रणे जेणं । वच्चामि तस्स सरणं, सो वि हु सन्तीकरो होउ ॥४॥ तुल्लावत्थाण जए, होइ सिणेहो नराण निययं पि । कारणवसेण सो मे, काही पक्खं न संदेहो ॥५॥ नाऊण वाणरवई, ठाणं पउमस्स निययबलसहिओ । पडिहारसमक्खाओ, पायालपुरं अह पविठ्ठो ॥६॥ संभासिएक्कमेक्का, उवविठ्ठा आसणेसु रइएसु । पुच्छन्ति देहकुसलं, सुग्गीवं राम-सोमित्ती ॥७॥ एत्थन्तरे पवुत्तो, मन्ती जम्बूनओ निसामेहि । कत्तो सरीरकुसलं, इमस्स अम्हं नरेन्दस्स ? ॥८॥ आइच्चरयस्स सुया, सहोयरा नाम वालि-सुग्गीवा । किक्किन्धिपुराहिवई, वाणरकेऊ महासत्ता ॥९॥ वाली विक्खायजसो, सुग्गीवं ठाविऊण रज्जम्मि । अहिमाणेण विउद्धो, पव्वज्जमुवागओ धीरो ॥१०॥ सुग्गीवो वि य रज्जं, कुणइ सुताराए संजुओ निययं । किक्किन्धिमहानयरे, गयं पि कालं अयाणन्तो ॥१॥
। ४७. सुग्रीवाख्यानपर्वम् । इतः किष्किन्धिपतिः कान्ताविरहे दुःखितस्सन् । प्राप्तः परिभ्रमंस्तदेवारण्यं यत्र वृत्तम् ॥१॥ पश्यति तुरग-गजेन्द्रान्व्यापादितान्रथवरांश्च परिभग्नान् । सुभटान्विमुक्तजीवानपरान्शस्त्राहतशरीरान् ॥२॥ परिपृष्टश्च कथयति सुग्रीवनराधिपस्य तत्रैकः । सीताहरण इमो निहतौ खरदूषण-जटाकिनौ ॥३॥ चिन्तयति वानरपति निहतः खरदूषणो रणे येन । गच्छामि तस्य शरणं सोऽपि खलु शान्तिकरो भवतु ॥४॥ तुल्यावस्थानां जगति भवति स्नेहो नराणां नित्यमपि । कारणवशेन स मे करिष्यति पक्षं न संदेहः ॥५॥ ज्ञात्वा वानरपतिः स्थानं पद्मस्य निजबलसहितः । प्रतिहारसमाख्यातः पातालपुरमथ प्रविष्टः ॥६॥ संभाषितैकैकावुपविष्टावासनेषु रचितेषु । पृच्छतो देहकुशलं सुग्रीवं रामसौमित्री ॥७॥ अत्रान्तरे प्रोक्तो मन्त्री जाम्बुनदो निशामय । कुतः शरीरकुशलमेतस्यास्माकं नरेन्द्रस्य ? ॥८॥ आदित्यरजसः सुतौ सहोदरौ नाम बाली-सुग्रिवौ । किष्किन्धिपुराधिपती वानरकेतू महासत्त्वौ ॥९॥ वाली विख्यातयशाः सुग्रीवं स्थापयित्वा राज्ये । अभिमानेन विबुद्धः प्रव्रज्यामुपागतो धीरः ॥१०॥ सुग्रीवोऽपि च राज्यं करोति सुतारायाः संयुक्तो नित्यम् । किष्किन्धिमहानगरे गतमपि कालमजानन् ॥११॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 202