Book Title: Patan Chaitya Pparipati
Author(s): Kalyanvijay
Publisher: Hansvijay Jain Free Library

View full book text
Previous | Next

Page 115
________________ कुंभारपाडे प्रभुमादिदेवं, पार्श्व भटेवाभिधमाप्तमुख्यम् ॥२०॥ शांति नौमीह भक्त्या जिनपतिममलं डंकमेताहपाडे, कर्मारिध्वंसवीरं सकलजनहितं टांकलापार्श्वनाथम् । श्रीवीरं वै जिनेशं प्रथमजिनपति चात्र मण्यातिपाडे, कूटं नाम्ना सहयं वरतरनगरश्रेष्ठिसंनिर्मितं च ॥ २१ ॥ कर्मारामप्रहारप्रवरगजपति मोक्षरामाभिलाष, संसारापारवारांनिधिगलनविधौ कुंभजातं जिनेशम् । उच्चैः पोले नमामि त्रिदशगणनतं स्वर्णकारस्य पाडे, श्रीवीरं शांतिनाथं स्तुतमवनितले नाकिनाथैश्च वन्धम् ॥२२॥ शांतीशं चायनीथ्यां जनगणभृतफोफलियाद्दे हि वाडे, वीथ्यां वै चोधरीणां यदुकुलतिलक नेमिनाथ नमामि । पाच मनमोहनाख्यं तदभिधवरवीथ्यां गतं शंखपाश्च, वीथींग संभवं वखतजित इतः सुव्रतस्वामिन च ॥ २३ ॥ श्रोयोगीवाडेऽद्भुतकांतिमूर्ति,नमामि वै श्यामलपार्श्वनाथम् । श्रीमल्लीपाडे किल मल्लिनाथं कषायमल्लं प्रतिमल्लनाथम् ॥२४॥ नमामि भक्त्या लखीआरवाडे, पार्थ जिनेंद्र मनमोहनाख्यम् । जिनाधिराज मुनिसुव्रतं च, सीमंधरस्वामिन माप्तमुख्यम्॥२५॥ तमजितमभिवंदे केसुनामेभ्यपाडे,प्रथमजिनपतिं वै चोखवट्टीयपाडे मुरगणनतपादंशांतिनाथ जिनेंद्र,जिनमतकजसूर्य धर्मनाथं च नौमि मुमतिजिनपमीडे पाठशालाख्यपाडे,

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130