Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 339
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा० कल्पार्थ बोधिन्याः व्या० ८ ॥ १६४ ॥ oxoxo 8X8X8X*** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णं उत्तरवलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजंति, तं जहा - कोलंबिया, सुत्तिवर्त्तिया, कोडवाणी, चंदनार्गेरी । थेरस्स णं अजसुहत्थिस्स वासिट्रुसगुत्तस्स इमे दुबालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अ अज्जरोहेणे, जसभद्दे मेहगणी य कॉमिड्डी । सुट्टिये सुप्पंडिबुद्धे, रक्खिय तह रोहगुत्ते अ ॥ १ ॥ इसिगुत्ते सिरिगुंत्ते, गणी अ बंभे गणी अ तह सोमे । दस दो अ गणहरा खलु, एए सीसा सुहत्थिस्स ॥ २ ॥ थेरेहिंतो णं अजरोहणेहिंतो णं कासवगुत्तेहिंतो णं त ( प ) त्थणं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, शिरो मुण्डयित्वा सङ्घान्निष्काशितः । ततः षष्ठो निह्नवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवान् । अत्र त्रैराशिकमतोत्पादको रोहगुप्त आर्यमहागिरिशिष्य उक्तः, स्थानाङ्गवृत्त्यादौ तु गुप्ताचार्यशिष्यस्तत्र तत्त्वं बहुश्रुतवेद्यम् । स्थविराभ्यां उत्तर-बलिस्सहाभ्यामत्र उत्तरवलिस्सहनामको गणो निर्गतस्तस्येमाश्चतस्रः शाखा एवमाख्यायन्ते, तद्यथा - कौशाम्बिका सूक्तिप्रत्यया कौटुम्बानि चन्द्रनागरीति । स्थविरस्य आर्यसुहस्तिनो वाशिष्ठगोत्रस्येमे द्वादश स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा - स्थविर आर्यरोहणो यशोभद्रो मेघगणिः कामर्द्धिः सुस्थितः सुप्रतिबुद्धो रक्षितस्तथा रोहंगुप्तश्च । विभिन्नोऽयं त्रैराशिकाद्रोहगुप्तात्, तस्य आर्यमहागिरिशिष्यत्वादस्य तु सुहस्तिशिष्यत्वात् । ऋषिगुप्तः, श्रीगुप्तो गणिः, ब्रह्मगणिः, सोमः, एते द्वादश 'गणधराः' आचार्याः खल्विति निश्चयेन सुहस्तिनः शिष्याः । स्थविरादार्यरोहणात्काश्यपगोत्रादत्र उद्देहगण इति नामको गणो निर्गतस्तस्येमाश्चतस्रः शाखाः निर्गताः, For Private And Personal Use Only सूत्रं ७ स्थविराव * लीविस्तृतवाचनायां त्रैराशिको त्पत्तिरुत्तर बलिस्सहो गणश्च ॥ १६४ ॥

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435