Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४
श्रीभावदेवसूरिविरचितं
शब्द-रूप-रस- स्पर्श - गन्धाख्यैः सुमनोहरैः । विषयैः पञ्चभिः कालं निन्युस्तेऽनन्यसन्निभाः ॥ ३३ ॥ अथ योग्यतया गेहभारमारोप्य पुत्रयोः । जिनधर्मसुधाssस्वादछिन्नतृष्णार्तिसुस्थितः ॥ ३४ ॥ चटत्प्रकर्षवैराग्यरङ्गप्रेरितमानसः ।
विविक्तस्य गुरोः पार्श्वे गृहीताऽनशनः सुधीः ॥ ३५ ॥ परमेष्ठिनमस्कार मन्त्रमेकमनाः स्मरन् ।
विश्वभूतिस्तनुं त्यक्त्वा सौधर्मेऽभूत् सुरोत्तमः ॥ ३६ ॥ ( विशेषकम् )
पत्युर्वियोगविधुराऽनुद्धराऽपि ममाऽधुना ।
श्रेयो नाऽन्यदिहेत्युग्रं तपः कृत्वा व्यपद्यत ॥ ३७ ॥ परेतकार्य कमठ-मरुभूती तयोरथ । कृत्वा कुटुम्बचिन्तायां जाताऽऽवाहितमानसौ ॥ ३८ ॥ अन्यदा बहिरुद्याने तत्र नेत्रामृतं सताम् । सच्छायः सुमनःशाली क्षमऽऽधारो महोदयः ॥ ३९ ॥ प्रशमाऽमृतसिक्तात्मा सदाऽभीष्टफलप्रदः । हरिश्चन्द्रमुनिः कल्पशाखीव समवाऽसरत् ॥ ४० ॥ ( युग्मम् )
तदीयगुणसौरभ्येणाऽकृष्टा भ्रमरा इव । आययुः परितः पौराः स्तुतिझङ्कारहारिणः ॥ ४१ ॥ पित्रोर्वियोगदुःखार्त्ती विश्वभूतिसुतावपि । हृदि धर्मविनोदाय तदा तत्र समेयतुः ॥ ४२ ॥ प्रणिपत्य च तं शुद्धभावेन भवनिःस्पृहम् | धन्यंमन्यास्ततः सर्वे यथास्थानमुपाविशन् ॥ ४३ ॥ मुनिनाऽपि दयोल्ला सिमानसक्षीरनीरधेः ।
१ प्रेत- पर्यायोऽयम् । २ क्षमा शान्तिः पृथिवी च ।
1

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 500