Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
सटीकम् ।
२३१
सद्य इति ।। मया यक्षेण । कालमेघैः कृष्णजलदैः । आरुद्ध आरुद्धा द्यौर्नभो यस्मिन्कर्मणि तत् । यः जलदसमयः । पथि मार्गे । श्राम्यतां खिद्यमानानाम् । प्रोषितानां प्रवासिनाम् । वृन्दानि निकुरम्बानि । " स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् " इत्यमरः । जीवनार्थ प्राणधारणार्थम् । त्वरयति सम्भ्रमयति । ध्वान्तस्यैव अन्धकारस्यैव । प्रतिनिधिः प्रतिकृतिः । " प्रतिकृतिरच पुंसि प्रतिनिधिरुपमोपमानं स्यात्" इत्यमरः । सोऽपि तादृशोऽपि । जलदसमयः। अनेन मुनिना । आत्मशक्त्या निजसामर्थ्येन । सहसा शीघ्रेण । " अतर्किते तु सहसा "इत्यमरः । अहो आश्चर्यम् । व्यवधि अच्छेदि । "विपूर्वस्य वधू हिंसायां" धातोर्लिङ् ॥ १५ ॥ सोऽयं योगी प्रकटमहिमा लक्ष्यते दुर्विभेदो
1
विद्यासिद्धो ध्रुवमभिमना यन्ममाप्यात्तनाशा । कर्त्तुं शक्ता नवघनघटा या मनांस्यध्वगानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥१६॥३९॥३६॥ स इति ॥ या अध्वगानां पथिकानाम् । मनांसि चित्तानि । मन्दस्निग्धैः : मन्द्राश्व ते स्निग्धाश्च तैः । खञ्जकुब्जादिवत् अन्यतरप्राधान्येन विशेषणमित्यादिना कर्मधारयः । ध्वनिभिः शब्दैः । अबलावेणिमोक्षोत्सुकानि अबलानां स्त्रीणां वेणयः तासां मोक्षे मोक्ष
मोचन इत्यर्थः । उत्सुकानि कर्तुं विधातुम् । शक्ता समर्था । मम मत्सम्बन्धिनी । नवघनघटा प्रत्यग्रमेघमाला । यत् यस्मात्कारणात् । आत्तनाशा प्राप्तविलयाभूत् । तस्मात् । सोऽयं योगी स एष मुनिः । प्रकटमहिमा प्रथितप्रभावः । दुर्विभेदः अभेद्यः । विद्यासिद्ध: विद्यया सिध्यति स्म तथोक्तः । अभिमानाः कचिदत्यासक्तचेताः । ध्रुवं निश्चलम् । लक्ष्यते दृश्यते ॥ १६ ॥ इत्याध्यायन्पुनरपि मुनिं सोभणीद्युद्धशौण्डो
वीरश्रीस्वामिह वनतरौ मन्मथाक्लेशमुक्ता ।

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292