Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 770
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३ अ०, था. का. राशरमाधवः । पिण्डोपलचितश्राद्धेऽधिकार उक्रः । यस्मादत्यनानिनाऽधिकारिणा श्राद्धमवश्यं कर्त्तव्यं, तस्माद्विस्मृते* पार्वणविधावशनः संकल्पविधानेन कुर्यादिति । संकल्पविधानलक्षणं मएवाह, “संकल्पं तु यदा कुर्यात्, न कुर्यात् पात्रपूरणम् । नावाहनानौकरणं पिण्डांश्चैव न दापयेत्”-इति॥ उच्छिष्टपिण्डोन दातव्यः, “संकल्यं तु यदा श्राद्धं न कुर्यात् पात्रपूरणम् । विकिरश्च न दातव्यः - इति स्मृत्यन्तरात् । एवं दर्भ कर्त्तव्यं पार्वणश्राद्धमुक्तं, अथ तद्वितिभूतं प्रत्याब्दिकं निरूप्यते। तत्र लौगाधिः "श्राद्धं कुर्यादवण्यन्तु प्रमौतपित्तकः खयम् । दुन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दमेवच” इति ॥ तचेतिकर्तव्यतामाह जावकर्यः, "पितुः पिढगणस्थस्य कुर्यात् पार्वणवत्सुतः । प्रत्यब्दं प्रतिमास विधिज्ञेयः सनातनः" इति । पितृगणस्थः सपिण्डौकतः । तस्य प्रतिसांवत्सरिकमनुमासिकञ्च श्राद्धं पार्वणविधिना कुर्यात् । यमदमिरपि, "आसाद्या महपिण्डत्वमौरसो विधिवत् सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोमतेऽहनि" इति । * तस्मादिस्तते,-इति पाठोऽत्र भवितुं युक्तः । + थापाद्य,-इति पाठीमम प्रतिभाति । For Private And Personal

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803