Book Title: Parambika Stotravali
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 165
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) स्ति श्रीमत्सहजकरा करवालधाराप्रतापप्रतापितजगदखंड मंडलधरदीर्घतरकंदरालीन प्रतिपक्षिजनप्रस्तूयमान गुणग णग्रामस्य कत्तिःक्ष्मातलतःक्ष्मायाः पृथिव्याः आसमंतात्त लंभूम्यादि सप्ताधो लोकान्प्रकाशमाना तेषुअवकासरहिता ऊर्द्धगाऊर्द्ध गच्छतीसतीभूम्मादिऊोल्लोकान् प्रकाशमानाक स्यालयेसंस्थिता कस्यनागालयेसंस्थिता यद्वाकस्यब्रह्मण आलयेमोक्षेसत्यपिसिस्थता भविष्यतीतिशेषः कीर्तेः काला यछेद्यतासूचिताइति // कथंभूतस्यतवपितुः श्रीमन्मानमृगे न्द्रनामतरणेः पुनः क० मानक्षपानाशिनस्तस्यजनकजन्यसं वंधेनत्वंसमभूः अतस्तदाश्रित गुणत्वांउमामाधवौ पातामित्य न्वयः // है श्रीमत्स्वर्णमृगेन्द्रेतिनामप्रसिद्धयद्वासुष्टुअर्णानि स्वतः सिद्धानिअक्षराणिविष्णुशिवशक्तिसुर्यगणपतिरूपाणि तानिमृगयंतितेस्मार्ताः तान् इन्दयतीतिरायवितरणपूर्वक सन्मानदानेनइतितेकीर्तिः सुयशोरूपा अतिविशदा अत्यु ज्ज्वला अनहेतु कोटींदूनांस्वछाप्रभाइवप्रभायस्यासायद्वा // तृतीयासमासः तेतवपितुः श्रीमजनकस्यविद्वज्जनेभ्यः सर्व विद्यानिपुणेभ्यः रायः वष्टिवितरणवैभवमार्तंडलोदयेन दूरी कृतदरिद्रतिमिरस्य पुनश्च श्रीमजलंधरनाथपदवाच्यतावछे दकावछिननामाभरणभूषित श्रीगोवर्द्वनोद्धरणधीरभक्तस्यच कीर्तिः क्ष्मातलतोर्ध्वगासतीकस्यालये संस्थिता इति पूर्वमे वस्पष्टीकृतं. कथंभूतस्यतवपितुः श्रीमन्मानमृगेन्द्रनामतर णेरिति पदप्रसिद्धं यद्वामामंत्रे मंदिरेमाने अःशिवे केशवे शर्ये नोनरेचसनाथेपि इत्येकाक्षर कोशात्मश्चअश्चनश्च तेमा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176