Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(१३)
___ एवमणुव्रतानां चतुष्टयं यत् प्रतिपादितं, तत् भगवद्भिस्तीर्थप्रवृत्तिकाले, परं स . तीर्थप्रवृत्ति कालो न समग्रोत्सपिण्यवसर्पिणीरुपः, किन्तु दशकोटीकोटीसागरोपमप्रमाणायां तस्यामेक एव साधिककोटीकोटीसागरमानः, शेषस्तु सर्वोऽपि हीन एव तीर्थप्रवृत्त्या, यस्मिंश्च काले तीर्थस्य प्रवर्तनं भवति, तत्र सर्वस्मिन् क्रय-विक्रयाऽऽदिव्यवहारस्याऽवश्यं प्रवृत्तिर्भवति, स क्रय-विक्रयाऽऽदिव्यवहारश्च विविधजातीयसङ्ग्रहाऽऽधीन' इत्यावश्यकता तत्कालीनानामर्थसङ्ग्रहे, इच्छा च तद्विषयिणी 'इच्छा हु आगाससमा अणंतिये 'ति जनानामपरिमिता स्यादेवाऽतस्तस्याऽर्थजातस्येच्छानिरोधेन परिमाणकरणं तीर्थकालीनानामावश्यकमिति तद्रूपं पञ्चममणुव्रतमथ आहुः सूत्रकाराः। . . .
दृश्यते जगति परिग्रहप्रभव एव सर्वोऽपि व्यवहारस्तद्विषयिण्या इच्छायाश्च 'दोमासकए कज्जं कोडिए व ण णिट्ठियं' तिवचनादपरिमितत्वं ततस्तत्परिमाणकृतेरौचित्यात्तन्मयं पञ्चममणुवसमिति ।
अत्राऽयं विशेषः- यथा प्रतिपन्नाऽवधयो न देशविरतेः प्रतिपद्यमानाः स्युः, आनन्दाऽऽदिवत् । पूर्वप्रतिपन्नास्त्ववधेरधिगमवन्तो भवन्ति, यद्यपि ते सर्वविरतेः स्युरेव प्रतिपद्यमानकाः पूर्वप्रतिपन्नाश्चो. भयेऽपि । तदा मण्डलाधिपा राजानोऽपि शासने जाता बहवः सर्वविरतेः प्रतिपद्यमानकाः, परं
तेषामाऽऽकाश-पातालं स्वमण्डलस्य स्वामित्वात्तत्र स्थितस्यापि यस्य कस्यचिदर्थजातस्याऽज्ञातस्याऽपि स्वामित्वाद् तद्विषयकगणनाया अभावाच न परिमितेच्छापरिमाणकरणरुपमणुव्रतं पञ्चमं । -
अत एव भगवतो महावीरस्य शासनेऽपि राज्ञामनेकेषां प्रवजितत्वेऽपि राज्ञः श्रेणिकस्य परमभक्तत्वेऽपि श्रमणोपासकपर्षद्गणनाऽवसरे शङ्ख-शतकाऽऽदय एवोपात्ताः, तेषां सद्गृहस्थानामेवेच्छापरिमाणकरणरुपस्य पञ्चमस्याऽणुव्रतस्य सम्भवादिति ।
किञ्च-आदृतानामपि अणुव्रतानां पूर्वोदितानां यावन्न स्यान्महेच्छत्वं महाऽर्थभराऽऽक्रान्तत्वं च तावदेव रक्षणं, । यतो जगति प्राप्तयेऽर्थसञ्चयस्य प्राप्तस्याऽस्य वा रक्षणे हिंसादीनामाधिरूपं जायमानं दृश्यते, कथ्यते च 'परिग्रहमहत्त्वाद्धि, मज्जत्यङ्गी भवाम्बुधावि 'ति परिमाणकरणमर्थस्योचितमिति ।
न च वाच्यं प्राप्तानामर्थानां सन्तोषेण नूतनस्याऽर्थस्योपादानेच्छा परिहियते, तदा दानेन सन्तोषस्योत्पादादधिकाऽर्थग्रहणस्य निवृत्तेश्च स्यादस्याणुव्रतस्य प्रकृतिसुन्दरता, परं निःस्वोऽपि स्वल्पवित्तोऽपि सन् कल्पनागतं परिग्रहं मुत्कलय्य शेषात् परिग्रहान्निवृत्ति कुर्वन् विदधाति परिग्रहपरिमाणकरणरुपमणुव्रतं पञ्चमं तेन कि फलमिति ? इच्छायाः प्रोक्तनीत्या आकाशसमत्वेनाऽऽनन्त्यान् (१) वर्तमानकालीनकल्पनानुसारेणाऽपीच्छाया नियतत्वकरणेन परिग्रहपरिमाणकरणमपि तदधिकेच्छाया निवृत्तेः फलप्रदमेव ।

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193