Book Title: Panch Sutram
Author(s): Hitvardhansuri
Publisher: Kusum Amrut Trust
View full book text
________________
हवम् ।
केवलत्वेन तुल्यत्वं दिदृक्षाया भव्यत्वेन । अत्र युक्तिमाह - तदा केवलत्वेन भावियोगाऽभावे सदाऽविशेषात्, तथा सांसिद्धिकत्वेन तदूर्ध्वमपि दिदृक्षोरिति हृदयम् ।
एवं स्वभावैयं दिदृक्षा या महदादिभावाद् विकारदर्शनात् केवलावस्थायां निवर्तते इत्येतदाशङ्क्याह - तथास्वभावकल्पनं कैवल्याऽविशेष प्रक्रमाद् दिदृक्षाया भावाभावस्वभावकल्पन -मप्रमाणमेव । आत्मनस्तद्भेदापत्तेः प्रकृतेः पुरुषाधिकत्वेन तद् -भावापत्त्येति गर्भः । अत एवाह - एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिदृक्षायामभ्युपगम्यमानायाम्, तथा हि - परिकल्पिता न किञ्चित्, कथं तत्र प्रमाणवृत्तिरिति । तदेवं व्यवस्थिते सति परिणामभेदाद् आत्मन इति प्रक्रमः, बन्धादिभेदो बन्ध-मोक्षभेद इत्येतत् साधुप्रमाणोपपन्नं, न खल्वन्ययोग-वियोगौ विहाय मुख्यः परिणामभेदः । भवाच्च मुक्तिरनादिमान् च भव इति नीत्या । अत एवाह - सर्वनयविशुद्ध्या अनन्तरोदितं साधु -फलोपदर्शनायाह- निरूपचरितोभयभावेन प्रक्रमाद् मुख्यबन्धमोक्षभावेन । * 'यसूत्र प्रश' :
હવે, કર્મબંધને સાદિ માનવો જોઈએ તેવા અભિપ્રાય વાળો વિપક્ષ વધુ દલીલો કરતાં કહે છે કે -
કર્મબંધને અનાદિ માનીએ કે પછી બંધથી નિર્મુક્ત એવી આત્મ અવસ્થાને માનીએ, તે બંનેમાં દિક્ષા નથી. જ્યારે કર્મબંધ
186
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224