Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 286
________________ २१२ [731:१३-५० पअनन्दि-पञ्चविंशतिः 731) वियलह मोहणधूली तुह पुरओ मोहठगंपरिट्टविया । पणवियसीसाओ तो पणवियसीसा बुहा होति ॥ ५० ॥ 732 ) बंभप्पमुहा सण्णा सव्वा तुह जे भणति अण्णस्स। ससिजोण्हा खज्जोए जडेहि जोडिजए तेहिं ॥ ५१ ॥ 733) तं चेव मोक्खपयवी तं चिय सरणं जणस्स सव्वस्त । तं णिकारणविज्जो जाइजरामरणवाहिहरो ॥ ५२॥ 734) किच्छाहिं समुवलद्धे कयकिच्चा जम्मि जोइणो होति । तं परमकारणं जिण णे तुमाहितो परो अस्थि ॥ ५३॥ 735 ) सुहमो सि तह ण दीससि जह पहु परमाणुपेच्छएहि पि गुरुवो तह बोहमए जह तई सव्वं पि संमायं ॥ ५४॥ 736 ) णीसेसंवत्थुसत्थे हेयमहेयं णिरुवमाणस्स । तं परमप्पा सारो सेसमसारं पलाल वा ॥ ५५॥ अप्रतः प्रणमितशीर्षात् मोहनधूलिः विगलति पतति। किंलक्षणा धूलिः । मोहठगस्थापिता । तत्तस्मात्कारणात् । वुधाः पण्डिताः प्रणमितशीर्षा भवन्ति ॥ ५० ॥ भो जिन ये पुमांसः अन्यदेवस्य ब्रह्मा [4] प्रमुखाः सर्वाः संज्ञाः नाम्नः [नामानि ] तवैव भणन्ति । तैः जडैः शशिज्योत्स्नाकिरणाः खद्योते योज्यते [योज्यन्ते] ॥५१॥ भो जिन । त्वमेव मोक्षपदवी । भो जिन । त्वमेव जनस्य शरणम् । सर्वस्य जनस्य शरणम् । भो जिन । त्वमेव निःकारणवैद्यः । त्वमेव जातिजरामरणव्याधिहरः ॥ ५२ ॥ भो जिन। यस्मिन् त्वयि कृच्छ्रात्समुपलब्धे सति योगिनः कृतकृत्या भवन्ति । तत्तस्मात्कारणात् । त्वतः सकाशात् । अपरः परमपदकारणं न अस्ति ॥ ५३ ॥ भो प्रभो। तथा तेन प्रकारेण सूक्ष्मोऽसि यथा परमाणुप्रेक्षकैः मुनिभिः न दृश्यसे । भो जिन त्वं तथा गरिष्ठः यथा त्वयि ज्ञानमये सर्व प्रतिबिम्बित संमातम् ॥ ५४ ॥ भो देव । निःशेषवस्तुशास्त्रे । हेयं त्याज्यम् । अहेयं प्राह्यम् । निरूप्यमाणस्य मध्ये त्वं परमात्मा सारः प्राह्यः । शेषं वस्तु त्वत्तः अन्यत् असारं वा । पलालं तृणम् ॥५५॥ भो देव। ~ ~ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धातासि धीर शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि [भक्तामर० २४-२५] ॥ ५१ ॥ हे जिनेन्द्र ! तुम ही मोक्षके मार्ग हो, तुम ही सब प्राणियोंके लिये शरणभूत हो; तथा तुम ही जन्म, जरा और मरणरूप व्याधिको नष्ट करनेवाले निःस्वार्थ वैद्य हो ॥ ५२ ॥ हे अर्हन् ! जिस आपको कष्टपूर्वक प्राप्त (ज्ञात) करके योगीजन कृतकृत्य हो जाते हैं वह तुम ही उस कृतकृत्यताके उत्कृष्ट कारण हो, तुम्हारे सिवाय दूसरा कोई उसका कारण नहीं हो सकता है ॥ ५३ ॥ हे प्रभो ! तुम ऐसे सूक्ष्म हो कि जिससे परमाणुको देखनेवाले भी तुम्हें नहीं देख पाते हैं। तथा तुम ऐसे स्थूल हो कि जिससे अनन्तज्ञानस्वरूप आपमें सब ही विश्व समा जाता है ॥ ५४ ॥ हे भगवन् ! समस्त वस्तुओंके समूहमें यह हेय है और यह उपादेय है, ऐसा निरूपण करनेवाले शास्त्रका सार तुम परमात्मा ही हो । शेष सब पलाल (पुआल) के समान निःसार है ।। ५५ ॥ हे सर्वज्ञ ! जिस आकाशके गर्भमें तीनों ही लोक परमाणुकी लीलाको धारण करते हैं, अर्थात् परमाणुके समान प्रतीत होते हैं, वह आकाश भी आपके ज्ञानके भीतर १ व उअ । २ म क वियो, श विड़ो। ३ श ण' नास्ति । ४ क पच्छएहि । ५ श गरुवो। ६ क तए, श तह । ७ क णिस्सेस ।

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359