Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 241
________________ 218 श्रीयतिदिनचर्या अवचूर्णियुता "एयं पुन्नपयं सोच्चा, अत्थधम्मोवसोहियं / भरहोऽवि भारहं वासं, चिच्चा कामाई पव्वए // 1 // " तथाहि-अस्थि उवज्झाए नयरीए सिरिउसभनाहपढमपुत्तो पुव्वभवकयमुणीयणवेयावच्चनिवत्तियचक्किभोओ भरहो नाम चक्कवट्टी, तस्स नवण्हं निहीणं चउदसरयणाणं बत्तीसाए महानरवइसहस्साणं छखण्डस्स य भरहस्साहेवच्चं करेंतस्स वत्थाहारदाणेण सामीवच्छलं कुणमाणस्स उसभजिणनेव्वाणगमणाणन्तरं च सयंकारियअट्ठावयसिहरसंठवियजिणाययणपट्टावियाणं नियनियवन्नपमाणोववेयाणं उसभाइचउवीसजिणपडिमाणं वंदणच्चणं समायरंतस्स अइक्कंता पञ्च पुव्वलक्खा, तथा च श्रीआवश्यकनियुक्तौ द्वितीयवरवरिकायां मूलसूत्रे - "थूभसय भाउयाणं चउवीसं चेव जिणघरे कासी / सव्वजिणाणं पडिमा वन्नपमाणेहिं नियएहि // 1 // " तथेह बहुवक्तव्यमस्ति 'चत्तारि अट्ठ दस दो य' इत्यस्य तन्न लिख्यते ग्रन्थगौरवभयात्, तथा श्रीशत्रुञ्जयसिद्धक्षेत्रस्मरणं, तथा सम्मेतगिरिप्रमुखाणि समस्तप्रशस्ततीर्थान्यहं परमभक्त्या वन्दे, जिनानां दीक्षादिकल्याणकस्थानत्वात्, यदाहु: "अट्ठावयंमि उसभो वीरो पावाइ चंप वासुपुज्जो / उज्जयंतम्मि नेमी संमेए सेसया सिद्धा // 1 // " // 144 // अथ पुनः तीर्थस्मरणे शाश्वतजिननामान्याह - उसभं चंदाणण वारिसेण सिरिवद्धमाण तित्थयरं / सीमंधर जुगमंधर बाहु सुबाहुं च वंदामि // 145 // तत्र ऋषभचन्द्राननवारिषेणवर्द्धमानतीर्थङ्करान् वन्दे स्वर्गमृत्यु

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246