Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 134
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः १०] बोधविषयतया ‘पत्' शब्दादावडागमविशिष्टा'ऽप' आदिशब्द- माशयः-'धु'संज्ञा['दा'संज्ञा विधायकसूत्रे विशिष्टरूपोपादाननिरूपितशक्तिलक्षणयोरभावेन कथम् 'अपत्' इत्यस्य 'पत्' पदेन | सत्त्वेन *अर्थवद्हणे नानर्थकस्य* इति न्यायोपस्थित्याऽर्थवतोरेव बोध इति चेत् ? अत्रोच्यते-ग्राह्यत्वाभ्यनुज्ञाने यद् विना दा-धोः सा संज्ञा स्यात् , इह च द्धौ कृतायां 'दार 'घार' इति ग्राह्यत्वं न भवति तदप्यभ्यनुज्ञातमेवेत्यदोषात् । यद्वा आगमि- समुदायस्यार्थवत्त्वं, न तु तदवयवयोर्दा-धोः, *समुदायो यर्थ6 बोधक पत्'शब्दादीनां स्वशक्यविशिष्टे लक्षणाऽनेन न्यायेन बाँस्तस्यैकदेशोऽनर्थकः इति न्यायात् , इति न घुसंज्ञाप्राप्तिरिति । 45 बोध्यते । खस्मिन् शक्यार्थवैशिष्टयं च स्वघटितत्व स्वविशिष्टा-! अत्र शङ्कते-"यद्येवमिहापि तर्हि न प्राप्नोति-प्रणिदापयति घटितत्वैतत्सम्बन्धाभ्याम्, तत्र वैशिष्टयं च खेतरत्व-स्वनिष्ठो- प्रणिधापयति । अत्रापि नैतौ दा-धावर्थवन्तो" इति । अयमादेश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयेतरत्वोभयसम्बन्धेन, शयः-यदि समुदायस्यैवार्थवत्त्वम् , अर्थवतोरेव च दा-धोर्ग्रहणं खम्-आगमिबोधकं पदादिपदम् , तुच्छक्यं “पत्' इति शब्द- | तर्हि प्रणिदापयति प्रणिधापयतीत्यादौ दा-धाभ्यां णिचि प्वागमे 10 स्वरूप, तद्धटितत्वम् 'अपत्' शब्देऽस्ति, स्वविशिष्टाघटितत्व- | दाप्-थापोरेवार्थवत्वं, न केवलयोर्दा-धोरिति घुसंज्ञा दासंज्ञा-50 मप्यस्ति, यतः खेतरत्वं न 'पत्'शब्दे नवा खनिष्ठोद्देश्यतानिरू- | ऽभावे नेनों णो न स्यादिति । तत्र समाधानवार्तिकम्-"न वा पितावयवत्वावच्छिन्नविधेयताश्रयेतरत्त्रमित्युभयसम्बन्धन स्ववि- ह्यर्थवतो ह्यागमस्तद्गणीभूतस्तद्हणेन गृह्यते, यथाऽन्यत्र" इति । शिष्टमुदासीनमेव किञ्चिदिति तदघटितत्वमस्य [ 'अपत्'शब्दस्य ] : “न वैष दोषः। किं कारणम् ? अर्थवत आगमस्तद्गुणीभूतोऽर्थसिद्धम्, ततश्च 'पत्'शब्देना'ऽपत्'शब्दस्य लक्षणयेव बोध | बदहणेन गृह्यते. यथाऽन्यत्र. तद्यथा-अन्यत्राप्यर्थवत आगमो15 उभयोरुक्तलक्ष्यतावच्छेदकाकान्तत्वात् ॥ अत्रेदं विचार्यते शब्द-| ऽर्थवद्हणेन गृह्यते । क्वान्यत्र? लविता चिकीर्षितेति" इति । 55 नित्यत्ववादिनां मते शब्दानां कूटस्थत्वम्-अपायोपजनविकार- अत्र कैयट:-“लब्धात्मकस्य भावस्य निमित्तक्शादुपचयापचयौ रहितत्वमिति स्वीक्रियते। तथा चादेशस्थले यथा बुद्धेविपरिणामः व्यपदेशहानि न कुस्तः, यथा देवदत्तस्याङ्गाधिक्या-ऽङ्गच्छेदो। कल्प्यते, यथा-"समानानां तेन दीर्ध:"[१.२.१.] इत्यादी इहाप्यन्तरङ्गत्वात् कृतायां दा-धोघेसंज्ञायां पश्चादुत्पन्नः पुगागमो समानानां समानेन सह प्रयोगप्रसङ्गे दीर्घः प्रयोक्तव्य इति, घुव्यपदेशं न निवर्तयति नाप्यर्थवत्त्वमित्यदोषः । अयमाशयः20 एवम्-आगमस्थलेऽप्यनागमकानां प्रयोगप्रसङ्गे सागमकाः प्रयो वागमात् पूर्वमत्र दा-धोघुसंज्ञा [दासंज्ञा] निमित्तान्तरानपेक्ष-60 क्तव्या इत्येव बुद्धिविपरिणाम इत्याशयेन महाभाष्ये-अनागमकानां । त्वेनान्तरङ्गत्वात् प्रवृत्ता, सा च सत्यपि प्वागमे न हीयते, यदि सागमका आदेशा इत्युक्तम् ; तथा चागमस्थलेऽपि स्थान्यादेश च कार्यकालपक्षे यदा कार्य तदा संज्ञेति मतमाश्रीयते तदाभावकल्पनैवेति स्थानिवद्भावेनैव सिद्धे न्यायोऽयं न स्वीकार्य इति प्यर्थवतो-धोरेव वागम इति दा-धोरेव ग्रहणेन गृह्यत इति न केषाञ्चिन्मतमपास्तं वेदितव्यम् । स्थानिवद्भावविधायके सूत्रे तु तस्यार्थवत्त्वव्याघातकत्वमिति घुसंज्ञा [दासंज्ञा ] णत्वविधान25 नानेनापत्तिकल्पितेन "अनागमकानां सागमका आदेशाः" रूपकार्यकालेऽपि सुसाध्येति । पुनराक्षिपति-"युक्तं पुनर्यन्नित्येषु 65 इति वाक्येन बोधितस्य स्थान्यादेशभावस्य ग्रहणम्, अपि तु शब्देष्वागमशासनं स्यात् ?, न, निलेषु नाम शब्देषु कूटस्थैरविसाक्षात्सूत्रबोधितस्थान्यादेशमावस्यैवेत्यागमस्थले तादृशस्थान्या चालिभिर्वर्भवितव्यमनपायोपजनविकारिभिः, आगमश्च नामादेशभावस्याभावेन स्थानिवद्भावेनागमविशिष्ट स्यागमिग्रहणेन ग्रह | पूर्वः शब्दोपजनः" इति । अयमाशयः-'वियदादिवद् वर्णाः णस्य साधयितुमशक्यत्वम् । स्पष्टश्चायमों “दा धा वदाप्" प्रकृतिप्रत्ययपदवाक्यादिरूपाः सर्गायकालिकोत्पत्तिमन्तः प्रलय30[ पा० सू. १. १. २०.] इति सूत्रे महाभाष्ये । तथाहि कालिकनाशवन्तश्च' इति पक्षे नित्येषु शब्देष्वपायोपजनविरोधा-70 . . अनेन सूत्रेण दाधो'संज्ञा विधीयते "अवौ दाधौ दा" | दागमोऽपि विरुद्ध इत्यागमद्वारेण 'दा'शब्दस्य स्थाने 'दा'शब्द [३.३.५.] इत्यनेन दासंज्ञावत् , तत्रेयं पूर्वपक्षिणा शङ्का कृता- | आदेशो विधीयत इति स्वीकार्यमिति 'दाप्'शब्द एवार्थवान् न 'प्रनिदारयति' इत्यादी दृधातोणिचि वृद्धौ कृताया 'दा'शब्दोऽस्ति, दाशब्द इति तस्य घुसंज्ञा न प्राप्नोतीति। प्रतिबन्दीमाह-"अथ तस्यापि 'धुत्वं' [ दात्वं ] कथं नेति ? । तदाह-“समानशब्द युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः" इति । अयमाशयः-शब्दानां प्रतिषेधः” [ वार्तिकम् ], समानशब्दानां प्रतिषेधो वक्तव्यः नित्यत्वखीकारे आगम इवादेशोऽपि न युक्त एव, तत्रापि 75 प्रनिदारयति, प्रनिधारयति । दाधा घुसंज्ञा भवन्तीति घुसंज्ञा प्राप्नोति" इति । समाधानवार्त्तिकम्-“समानशब्दाप्रतिषेधोऽर्थव स्थानिनमपनीयादेशः क्रियत इति पूर्ववदनित्यत्वप्रसङ्गः । तथा च ब्रहणात्" इति । “समानशब्दानामप्रतिषेधः, अनर्थकः प्रति "यश्चोभयोः समो दोषः परिहारोऽपि तादृशः । षेधोऽप्रतिषेधः । घुसंज्ञा कस्मान्न भवति है, अर्थवद्हणात । नैकः पर्यनुयोक्तव्यस्ताहगर्थविचारणे ।" 40 अर्थवतो-धोग्रहणम् , न चैतावर्थवन्तो" इति भाष्यम् । अय-। इति न्यायाद् यथा प्रणिदाफ्यतीत्यादावागमेऽनित्यत्वं

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206