________________
Shri Mahavir Jain Aradhana Kendra
५८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
किं नु बुद्धिमतां गुप्तं धीः किं नाम न साधयेत् । धिया विचरतां राज्ञां स्वपरार्थः शयेस्थितः ॥ २० ॥
इति राजचरित्रे बुद्धिवर्णनं कुसुमम् ।
[ २१ ]
तथा च केनचिन्मैत्र्या कस्मिचिन्निहितं धनम् । गते कालेऽथ सांकट्यात्किचिन्मात्रार्थमागतः ॥ १ ॥ भक्तपीतादनु[ २२ ]रह: संकटं पर्युपस्थितम् । मम किंचिन्मितं तस्मादेहीत्याह स तं पुनः ॥ २ ॥ निशम्य मित्रवचनं हसन्कि वेलयाऽनया । धर्मोधश्विगतावानुभूतावेशोस्ति तेऽधिकः ॥ ३ ॥
अनया वेल्या तव धर्मोधी वगता वा तथा अनु एतदनंतरं भूतावेशोऽ तेऽधिको जातो भवतीति ।
सौहार्द भूतपूर्वं ते स्मृत्वाऽत्र साधु संस्कृतम् |
दत्तं हा हा कथं बुद्धिर्व्यस्ता ते वद साम्प्रतम् ॥ ४ ॥
किं तत्क केन कस्येति मा धर्म जहि मा च मे । हत्यां गृहाण किंवाद्य दुर्गतस्य सुदुष्करम् ॥ ५ ॥ निशम्य मित्रवृत्तं तद्भीतोन्तः प्रहसन्निव ।
हासौ वच्मि किं साधो यथेच्छं वर्ततामिति ॥ ६॥ अस्तु दैवहतस्यात्र मम भ्रान्तिरियं खलु । तथापि भवता शङ्का शोध्या मे नूनमेवहि ॥ ७ ॥ पुत्रा दारास्तथागारदेवताः संत्यतोऽधिकं । यद्यते भाति तेनापि पणिष्ये मा शुचः सुहृत् ॥ ८ ॥ उद्देशमात्राद्विहितमस्वेतदिति लज्जितः ।
गच्छामीति तमामन्त्र्य दहन्निव स निर्ययौ ॥ ९॥
For Private and Personal Use Only