Book Title: Nishith Sutram Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj Publisher: Jain Shastroddhar Samiti View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥निशीथसूत्रस्य विषयानुक्रमणिका ॥ ॥ अथ प्रथमोद्देशकः॥ सू० सं० विषयः । मङ्गलाचरणम् । १ हस्तकर्मनिषेधः । २-९ अङ्गादानप्रकरणम् । १०-११ सचित्ततत्प्रतिष्ठितगन्धाघ्राणनिषेधः । १२-१५ अन्यतीर्थिकादिभिः पदमार्गोदकवीणिकासिककसौत्रिकादिचिलिमिलीनिर्मापण निषेधः । १६-१९ एवम्- अन्यतीर्थिकादिभिः सूची-पिप्पलक-नखच्छेदनक-कर्णशोधनकानामु त्तरकरण-तीक्ष्णतादिसंपादननिर्मापणनिषेधः । २०-२३ सूच्यादीनां निष्कारणयाचननिषेधः । ११-१३ २४-२७ सूच्यादीनामविधिना याचननिषेधः । १३-१४ २८-३१ स्वार्थयाचितसूच्यादीनामन्यस्मै प्रदाननिषेधः । ३२-३५ यत्कार्यार्थयाचित-प्रातिहारिक-सूच्यादीनां तदन्यकार्यकरणनिषेधः ।। ३६-३९ सूच्यादीनामविधिना प्रत्यर्पणनिषेधः । १७-१८ ४०- अलाबुपात्रादीनामन्यतीर्थिकादिना परिघट्नादिनिषेधः । ४१- एवं दण्डकादीनां परिधट्टनादिनिषेधः । १९ ४२-४४ त्रटितपात्रे एकथिग्गलस्य, अपवादे त्रिथिग्गलादधिकथिग्गलस्य, अविधिथिग्गलस्य च निषेधः । २०-२१ ४५-४६ पात्रस्याविधिबन्धनत्रिकाधिकबन्धननिषेधः । २१-२२ ४७-४८ सार्दै कमासादुपरि सातिरेकबन्धनापलक्षणबन्धननिषेधः । २३-२४ ४९-५० वस्त्रस्यान्यजातीयवस्त्रथिग्गलत्रिथिग्गलाधिकथिग्गलनिषेधः । २५-२६ ५१-५८ वस्त्रस्याविधिप्सीवनादिनिषेधप्रकरणम् । २७-२९ ५९-६० अन्यतीर्थिकादिना गृहधूमपरिशाटनस्य, पूतिकर्माहारपरिभोगस्य च निषेधः । ३०-३२ ॥ इति प्रथमोद्देशकः समाप्तः ॥१॥ १ः । For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 546