Book Title: Navgranthi
Author(s): Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ 7] आत्मख्यातिः किंच ज्ञानजन्यतावच्छेदकं यत्किचिज्जन्यतावच्छेदकं यद्विषयत्वं तदवच्छेदेन प्रत्यक्षत्वं वाच्यम्, स्वविषयकत्वं च न तथा ज्ञानसामग्रया ज्ञानत्वस्यैव जन्यतावच्छेदकत्वात् विशेषसामप्रोजन्यतावच्छेदके च तस्यातिप्रसक्तत्वादेवाप्रत्यक्षादिति कथं तदवच्छेदेन प्रत्यक्षत्वम् / अथ वित्तेरवश्यवेद्यत्वात् स्वप्रकाशत्वं नो चेद् या वित्तिर्न वेद्यते तदधीनसत्त्वस्य विषयपर्यन्तस्यासत्त्वं स्यादिति चेत्, न सर्वासां वित्तीनां ज्ञानज्ञानत्वेनावश्यवेद्यत्वादिति पूर्वपक्षः / अत्रोच्यते-'जानामि' इति सार्वलौकिकं ज्ञानं पूर्वापरज्ञानकल्पनागौरवसहकृतं कर्तृकर्मक्रियावगाहि सत् स्वविषयत्वे प्रमाणम् / तदिदमुक्तं संमतिटीकाकृता-एकस्मादेव विषयावभाससिद्धेः किं द्वयकल्पनयेति / न च जानामोत्यत्र ज्ञानावमासेऽपि तद्विषयत्वानवभास इति वाच्यम्, अर्थविषयताया इव स्वविषयताया अपि प्रागनुपस्थितायाः प्रकारतया संसर्गतया वा ज्ञाने भानाभ्युपगमात्, ज्ञानस्येदं जानामीदं ज्ञानं जानामीत्युभयाकारत्वात् / आंशिकतद्भेदाच्चाभिलापभेदस्तस्य विवक्षाधीनत्वात्, एतेन स्वविषयत्वे सिद्धे गौरवसहकृतं ज्ञानगोचरताग्राहकं प्रत्यक्षं स्वप्रकाशंतायां प्रमाणं तेन च भानेन तस्य स्वार्थविषयत्वसिद्धिरित्यन्योन्याश्रय इति परास्तम, ज्ञानविषयत्वेनानुभूयमानस्यानुव्यवसायस्य व्यवसायात्मकत्वकल्पन एव लाघवव्यापारात्, इत्थं चार्थविषयताया ज्ञाने स्वविषयतानयत्यसिद्धेः न चैवमनुव्यवसितनष्टज्ञानानभ्युपगमादुपेक्षात्मकज्ञानासिद्धिः, धारणानात्मकत्वेनैव *ज्ञानार्णवादावुपेक्षात्वव्यवस्थापनादिति / ___ परप्रकाशवादे तु ज्ञानस्य प्रत्यक्षानुपपत्तिरेव / न च ज्ञानत्वनिर्विकल्पकजन्यज्ञानक्षणे व्यवसायस्याभावेऽपि पूर्व तत्सत्वात्तदा ज्ञानत्वप्रकारकं व्यवसायप्रत्यक्षमुपपद्यते, ततो विशेषण ज्ञानादात्मनि ज्ञानप्रकारकधोः विशेषणं च न विशिष्टप्रत्ययहेतुस्तत्तां विनापि तद्बुद्धेः प्रत्यभिज्ञादर्शनादिति वाच्यम्, प्रत्यक्षे विषयस्य स्वसमयवृत्तित्वेनैव हेतुत्वात्, अन्यथा विनश्यदवस्थघटचक्षुःसन्निकर्षात् घटनाशक्षणे घटप्रत्यक्षप्रसंगात्, ज्ञानस्यातीतत्वे न जानामीति वर्तमानज्ञानानुपपत्तेश्च. न च वर्तमानत्वेन स्थूलउपाधिर्भासते न तु क्षणस्तस्यातीन्द्रियत्वादिति वाच्यम्, स्थूलोपाधेरपि नियमतो भासकसामग्रयभावात् संसर्गशब्दादिना तु क्षणस्यापि सुज्ञानत्वात् स्थूलोपाधिमादायैव वर्तमानत्वसमर्थने च घटपूर्वसमये इदानी घटो भवतीति व्यवहारप्रामाण्यप्रसंगात् / नयभेदेनेष्टापत्तिश्चैकान्तवादिभिर्दुष्करा / किंचाहं घटज्ञानवानितिवन्मयि घटज्ञानमित्यात्मविशेषणको ज्ञानविशेष्यकोऽप्यनुभवो नेच्छामात्रेणापह्नोतुं शक्यः तत्र च विशेष्यसन्निकर्षस्यापि पूर्व सत्त्वमपेक्षितमिति तं विना कथं तत्प्रत्यक्षम् ? तदिदमुक्तं-स्याद्वादरत्नाकरे / * स्वविरचितोऽयं प्रन्थः /

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320