Book Title: Namaskar Swadhyay Sanskrit Vibhag
Author(s): Dhurandharvijay, Jambuvijay, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 377
________________ 15 विभाग] 'श्राद्धविधि' प्रकरणान्तर्गतसन्दर्भ, - 317 दक्षिणे यदि वा वामे, यत्र वायुर्निरन्तरम् / तं पादमप्रतः कृत्वा, निस्सरेत् निजमन्दिात् // 19 // अधमर्गादिचौराद्या, विग्रहोत्पातिनोऽपि च / शून्याङ्गे स्वस्य कर्तव्याः, सुखलाभजयार्थिभिः // 20 // स्वजनस्वामिगुर्वाधा ये चान्ये हितचिन्तकाः। जीवाङ्गे ते ध्रुवं कार्याः, कार्यसिद्धिमभीप्सुभिः // 21 // प्रविशत्पवनापूर्ण-, नासिकापक्षमाश्रितम् / पादं शय्योत्थितो दद्यात् , प्रथमं पृथिवीतले // 22 // एवं विधिना त्यक्तनिद्रः श्रावक आत्यन्तिकबहुमानः परममङ्गलाथै नमस्कारं स्मरेव्यक्तवर्ण यदाह ____10 "परमिट्टिचिंतणं, माणसंमि सिजागरण कायव्यं / सुत्ताऽविणयपविती, निवारिआ होइ एवं तु // 1 // " अन्ये तु न सा काचिदवस्था यस्यां पञ्चनमस्कारस्यानधिकार इति मन्वाना अविशेषेणैव - नमस्कारपाठमाहुः / एतन्मतव्यमाचपञ्चाशकवृत्त्यादावुक्तं / श्राद्धदिनकृत्ये त्वेवमुक्तम् "सिज्जाठाणं पमुत्तूणं, चिट्ठिजा धरणीयले। भावबंधुं जगन्नाहं, नमोक्कारं तओ पढे // 1 // " यतिदिनचर्यायां चैवम् “जामिणिपच्छिमजामे, सव्वे जग्गंति बालबुढ़ाई। परमिट्रिपरममन्तं, भणन्ति सत्तटुवाराओ॥१॥" एवं च नमस्कार स्मरन् सुप्तोत्थितः पल्यंकादि मुक्त्वा पवित्रभूमौ ऊर्ध्व स्थितो निविष्टो वा 20 पद्मासनादिसुखासनासीनः पूर्वस्यां उत्तरस्यां वा सम्मुखो जिनप्रतिमाघभिमुखो वा चित्तैकाग्रताद्यर्थ कमलबन्धकरजापादिना नमस्कारान् परावर्तयेत्, तत्राष्टदले कमले कर्णिकायामाचं पदं, द्वितीयादिपदानि चत्वारि पूर्वादिदिषचतुष्के, शेषाणि चत्वार्याग्नेय्यादिविदिक्चतुष्के न्यसेदित्यादि। उक्कं चाष्टमप्रकाशे' श्रीहेमसूरिभिः अष्टपत्रे सिताम्भोजे, कर्णिकायां कृतस्थितिम् / आधं सप्ताक्षरं मन्त्रं, पवित्रं चिन्तयेत्ततः // 1 // . सिद्धादिकचतुष्कं च, दिक्पत्रेषु यथाक्रमम् / चूलापादचतुष्कं च, विदिपत्रेषु चिन्तयेत् // 2 // .. त्रिशुद्धया चिन्तयन्नस्य, शतमष्टोत्तरं मुनिः। भुआनोऽपि लमेतैव, चतुर्थतपसः फलम् // 3 // करजापो नन्द्यावर्त्तशङ्खावर्त्तादिना इष्टसिद्धयादिबहुफलः / प्रोकं च "करआवत्ते जो पञ्चमङ्गलं साहुपडिमसंखाए। नववारा आवत्तइ छलंति तं नो पिसायाई // 1 // 1 योगशास्त्रे। 35 25 30

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398