Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । टी-अज्ज, अच्चरिअं अच्चरिअं । तके कक्कसवक्कोत्तिणिडरा तस्स भारई । जादा महुरसंदब्भे कव्वम्मि मिउला कहम् ॥ ५ ॥ (क) सूत्रधारः-(सपरिहासम् ।) त्वमेव तावत्कथय । क्षणं प्रणयकोपे त्वं निष्ठुरापि कथं पुनः । प्रेमार्द्रहृदया जाता मृदुलप्रकृतिः प्रिये ॥ ६ ॥ नटी-एक्कावि भारई कहं ककसा मिउला एत्ति पुच्छिदे कि अण्णं कहेहि अज्जो। (ख) सूत्रधारः-कोऽत्र विरोधः । उक्तं चैतेनैवै कविना तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती ___ सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला । या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौवेते न मृदुला सा किं प्रसूनावलिः ॥ ७ ॥ नटी-कुसुमसिरीविअ मिउला से कइणो भारई । (ग) सूत्रधारः-किमुच्यते कुसुमश्रीरिवेति।। व्याकोचप्रसवश्रियोऽपि मृदुला वाचामियं प्रक्रिया ___ मन्दस्यन्दिमरन्दतोऽपि मधुरस्तत्रायमर्थक्रमः । सौरभ्यादपि संमतं पुनरिह व्यङ्ग्यं पिकेभ्योऽप्यमी मद्वा मधुरस्वराः कविरयं श्लाघ्यो वसन्तादपि ॥ ८ ॥ (क) आर्य, आश्चर्यमाश्चर्यम् । तर्के कर्कशवक्रोक्तिनिष्ठुरा तस्य भारती । जाता मधुरसंदर्भे काव्येऽपि मृदुला कथम् ॥ (ख) एकापि भारती कथं कर्कशा मृदुला चेति पृष्टे किमन्यत्कथयत्यार्यः । (ग) कुसुमश्रीरिव मृदुलास्य कवेर्भारती । १. 'कर्कशा' ख. २. 'चैतेन' ख, 'चैवैतेन' ग. ३. 'मधुरोक्ति' ख-ग. ४. 'कृन्तने' क. ५. 'यौवने' क-ग. ६. 'मिउला' ख-ग-पुस्तकयो स्ति. ७. 'संगतं' ख-ग. ८. 'काव्येऽस्मिन्' ख-ग. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 368