Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 19
________________ मुहूर्तचिंतामण्यनुक्रमणिका । पृष्ठांकाः प्रकरणानि १७८ शुक्रस्य वक्रास्तादिदोषः सापवादः १७८ अन्यदनिष्टलग्नं शुभलग्नं च १७९ अन्यदनिष्टलग्नम् १८० अन्यच्छुभलग्नम् १८० शुभलग्नानि १८१ दिकूस्वामिनः १८१ दिगीशप्रयोजनम् १८१ लालाटिकयोगाः १८२ पर्युषितयात्रायोगचतुष्टयम् १८२ समयबलम् १८२ लग्नादिभावानां संज्ञा: १८२ रेषाप्रदग्रहाः १८३ योगयात्रा तदारंभप्रयोजनं च १८३ योगयात्रा १८३ योगयात्रालग्नानि १९१ विजयादशमी मुहूर्त: १९१ अन्यदपि १९२ यात्रायामवश्यनिषिद्धनिमित्तानि १९२ एकदिनसाध्यगमनप्रवेशे विशेषः १९२ प्रयाणे नवमीदोषः १९३ यात्रादिनीयविधिः १९३ नक्षत्र दोहदाः १९४ दिग्दोहदम् १९४ वरदोहदम् पृष्ठकाः प्रकरणानि १९६ मतभेदेन प्रस्थानपरिमाणम् १९७ प्रस्थानदिनसंख्या १९८ प्रस्थानकर्तुर्नियमाः १९८ अकालवृष्टिदोषः १९९ दुष्टशकुनशांतिर्दानं च १९९ शुभसूचकशकुनाः २०१ अशुभसूचकशकुनाः २०१ अन्यशकुनाः २०२ कोकिलादीनां वामभागे श्रेष्ठत्वम् २०२ छिक्कारादीनां दक्षिणभागे शुभत्वम् २०३ उक्तव्यतिरिक्तानां सामान्यतः प्रादक्षिण्येन शकुनः २०३ विरुद्धशकुने परिहारः २०३ यात्रानिवृत्तौ गृहप्रवेशमुहूर्तः २०४ विवाहप्रकरणोक्तदोषा यात्रायां वर्ज्याः २०४ अन्ये दोषाः वास्तुप्रकरणम् १२ २०९ ग्रामपुरादिषु गृहनिर्माणे स्वस्य शुभा - शुभम् २०६ राशिपरत्वेन ग्रामनिवासे निषिद्धस्था नानि २०७ इष्टनक्षत्रेष्टायाभ्यां इष्टभूम्या विस्तारायाम २०८ आयैर्वर्णपरत्वेन च द्वारनिवेशनम् २०८ गृहारंभे विशिष्टकालनिषेधः २०९ व्ययकथनपुरःसरमंशकज्ञानं सफलम् २०९ शाला ध्रुवाद्यानयनम् १९४ तिथिदोहदम् १९९ गमनसमये विधिः १९५ दिश्ययानानि १९६ निर्गमनस्थानानि १९६ गमनविलंत्रे वर्णक्रमेण प्रस्थानवस्तूनि २१० ध्रुवादीनां नामाक्षरसंख्या १९६ प्रस्थानपरिमाणम् २११ गृहस्यायादिनवकम् Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 248