Book Title: Mokshshastra
Author(s): Pannalal Bakliwal
Publisher: Mulchand Kisandas Kapadia

View full book text
Previous | Next

Page 197
________________ इति श्रीमदुमास्वामीविरचिते तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः ॥ १०॥ अक्षरमात्रपदस्वरहीनं व्यञ्जनसन्धिविवर्जितरेफम् । साधुभिरत्र मम क्षमितव्यं को न विमुह्यति शास्त्रसमुद्रे ॥ १ ॥ अर्थ- साथमाया (अक्षरमालपदस्वरहीन) मक्ष२, मात्रा, ५६, १२।१२ २हित जाय तो तथा (व्यञ्जनसान्धविवर्जितरेफम्) ०२२-01-नाक्ष२ तथा सघि २हित अथवा २५ २हित डायत। (अत्र) से विषयमा (साधुभिः) सन्त ५३१ (मम) भने (क्षमितव्यं) क्षमा 3रे म (कः) मेवो । ५३५ छ रे (शास्त्रसमुद्रे) ४३५ी गहन समुद्रमा (न विमुह्यति) ગોથા ખાતે નથી અર્થાત્ કોણ ભલતું નથી. ભૂલ બધાથીજ થાય છે. दशाध्याये परिच्छिन्ने तत्त्वार्थे पठिते सति ।। फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः ॥ २ ॥ अर्थ-(दशाध्याये परिच्छिन्ने) ४० अध्याय | ( तत्त्वार्थे ) तत्वार्थनाभ३५ भाक्षशास्त्राने ( पठिते सति ) 48 ४२वाथी (उपवासस्य) से 64वासनु (फलं) ३० (स्यात् ) थाय छ मे (मुनिपुङ्गवैः) भुनियामा श्रेष्ठ मे माया * (भाषितं) ४युं छे. समाप्तोऽयं ग्रन्थ ।

Loading...

Page Navigation
1 ... 195 196 197 198