Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 353
________________ ३४४ २. गन्धर्वैः हियते राजा । (प्रयोग महो) गन्धर्वाः राजानं हरन्ति । २. संप्राद्रवञ्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः। (मनारार्थ १४ी २ री तथापि ॥५३) धार्तराष्ट्रः पश्यति तथापि सर्वाः चमूः संप्राद्रवत् । ३. दिष्टया लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः। (प्रयोग समना ) मस्मत्सुभाग्येन लोके कश्चित्पुमानस्ति या अस्मत्प्रिये स्थितः। ५. मा स्म तात, पुनः कारीदृशं साहसं क्वचित् । (कृ अज्ञार्थ २ ५. थे. ५. पाप।) तात ईदृशं साहसं क्वचित् पुनः मा कुरु। ५. पापोऽयं नित्यसंतुष्ट न विमोक्षणमई ति। (युज्यते ॥५२॥) अस्य नित्यसंतुष्टस्य पापस्य विमोक्षगं न युज्यते । ५४ : ४ः १. मनुस्तं मत्स्यमगृह्णात् । (प्रयोग महो) मनुना स मत्स्यः गृह्यते। - २. स्वं मे अन्यत् स्थानं संगतिपादय ( साढ ३५ वापरे!) अहं त्वया अन्यत्स्थानं संगतिपद्ये । ३. तं मत्स्यमनयद्वापी महती स मनुस्तदा। । (भरि प्रयो।) स मत्स्यः महतीं वाणी तदा तेन मनुना अनीयत ।

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370