Book Title: Mansollas Satik Part 01
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
अध्यायः १३]
मानसोल्लासः। शुभं वाप्यशुभं प्रान्ते तदेव फलदायकम् । • पोतकीशकुनज्ञानं कीर्तितं सोमभूभुजा ॥ ८६३ ॥
इति पोतकीशकुनम् ॥ फल-पुष्प-पलाशाढ्यं क्षीरिणं वा महीरुहम् । पवित्रस्थानसंयुक्तं पिलायुगलान्वितम् ।। ८६४ ॥ अर्चयेदधिवासार्थ सायङ्काले समाहितः । स्नात्वा शुक्लाम्बरो भूत्वा सहायसहितो बुधः ॥ ८६५ ॥ नषेन गोमयेनोवीं लिप्त्वा गोचर्मनिर्मिताम् । अष्टपत्रं लिखेत् पद्मं पिष्टेनाट्टैण कोविदः ॥ ८६६ ॥ कृत्वा पिष्टमयं तत्र पिङ्गलायुगलं शुभम् । चण्डी च स्थापयेत् तत्र क्लिष्टां (क्लृप्तां) पिटेन सायुधाम् ।।८६७॥ लोकपालाष्टकं तत्र ध्यायेत् पद्मदलाष्टके । ब्रह्माणं कमलस्योर्ध्वमच्युतं च तलस्थितम् ॥ ८६८ ॥ तचनामाक्षरैर्मन्त्रैः प्रणवाधैर्नमोऽन्तगैः ।
पूजयेत् फल-पुष्पायेधूप-नैवेद्य-दीपकैः ॥ ८६९ ॥
वृक्षस्थानाय नमः इत्यासनमन्त्रः । ॐ ह्रीं श्रीं चामुण्डे हुं नमोऽ स्मिन् वृक्षे अवतर स्वाहा।
ध्यायननेन मन्त्रेण चण्डी वृक्षेऽवतारयेत् । पिङ्गलायुगलस्पापि मन्त्रोऽयं कथ्यतेऽधुना ॥ ८७० ॥
ॐ पिङ्गले मेखले रेवति रात्रिचारिणि ब्रह्मपुत्र सत्यमेतद् हि मे स्वाहा । इत्यावाहनमन्त्रः । ॐ श्रीं ह्रीं हूं चलि वौषटै इति मूलमन्त्रः । ॐ सिद्धचामुण्डे कृष्णपिङ्गले स्वाहा । ॐ नमो भगवति कालरात्रि मन्त्रमूर्ति महेश्वरि चामुण्डे प्रजापालनि योगेश्वरि आगच्छ आगच्छ एबेहि तिष्ठ तिष्ठ ॐ हीं चिलि चिलि शब्दाय स्वाहा । इत्यधिवासनमन्त्रः ॥
१ BC वृषमस्वा । २ 0 पंचा। ३ CE ॐ हीं ही हूँ वलि वलि वौषट् ।
· Aho ! Shrutgyanam

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176