Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४०). श्रीकाव्यमण्डनम्. वायुर्वायुमदोभूरजनिरजनिभृद्धाजते भ्राजतेजा जन्तौ जन्तौ य आत्मा स भवद भवदः शंकरः शंकरःस्तात् लोलोल्लोलौघनृत्यज्जलजलजविभ्रामरालीमराली मालामालानगङ्गाविलसितल सतोत्कंप्रवाहं प्रवाहम् । शेषाशेषाय्यभोगामणिममणिभोद्भासिताप्रंसिताम्र श्रीकं श्रीकण्ठरम्यं सकलशकलभृधूमले चालोलन् ।.६५।। भाले भालेक्षणेचिर्भदनसमदनं मुण्डमालीडमाली निम्ननितानुकम्पं कलयदकलयज्ञानिदानं निदानम् । श्वेता श्वेतान्तकांतं मुनिगमनिगमानूयमानामानं जालंजालंधरादेर्विधुतविधुतरोदातमोहंत मोहन् । ६६. विभ्राद्विभाजिकैश्यछविभवविभवत्साध्वसत्स ध्वसच्छि दक्षादक्षाभिजेत्रा शमितशमितमोघस्मराघस्मराधि । नत्त्यानत्यागहीनं शमदमशमदद्दानवदानवद्धि ब्रह्म ब्रह्मादिभिर्यन्नमसितमसितं सेव्यतां सेव्यतां यत् । ६७।। भगिनि यमुने गझसङ्गाद्विकर्ततनन्दने दहसि दुरितं पापिष्ठानां त्वमेव विशेषतः। अहमिह महानद्याः सङ्गं विहाय निहन्म्यघ व्रजमिति मिलत्फेनव्याजमहसविकासीनीम् ।।६८॥ मनसि विभवत्स्पर्द्धाभावाज्जनारदारिणी मृषिवरनुतां तापी पापीयसामतिपावनीम् । अपि जहुरमी पाण्डोः पुत्रा ययुः कृतशौचमु दलितदुरितं तीर्थ साक्षानृसिंहनिषेवितम् ।।६९॥ प्रयोष्णीणत्रपापोष्णीभवद्भुवनदेहिनां । निर्वापयित्री नद्यस्ति स्नानेऽनन्तफलमदा ॥७॥ तदाघपञ्चवाराहक्षेत्रं दुष्कृतदारणम् । पयोष्णी विन्ध्यमध्यस्थं पुराणमाथितं महत् ॥७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90