Book Title: Mahavir Chariyam Part 02
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 275
________________ ५८४ श्रीमहावीरचरित्रम् नाम सेणावई। समप्पिया तस्स जसोयकन्नगा। दिन्नो सयंवरविवाहजोग्गो महंतो हयगय-कणगाइविच्छड्डो, भणिओ य जहा-'भद्द! गच्छसु तुरियं, कारवेसु पाणिग्गहणमहिमं ति। तओ नरवइवयणाणंतरमेव चलिओ अक्खलियपयाणगेहिं एसो। अहं पुण एयकज्जनिवेयणत्थमेव पढमं चिय तुम्ह पासे पेसिओत्ति, ता देव! एयं तं आगमणकारणं ।' रन्ना भणियं-'भद्द! सम्मं कयं, अणुरूवमेयं, पयट्टिज्जउ अकालपरिहीणं वंछियत्थो।' दूएण जंपियं-'देव! कहं न पयट्टिज्जइ जेण विवाहलग्गंपि आसन्नं वट्टइत्ति वुत्ते रन्ना सेसनरवइवरगपुरिसा सम्माणिऊण विसज्जिया नियनियट्ठाणेसु । अन्नदिवसे य समागया सा रायकन्नगा। वद्धाविओ नरिंदो। दवाविओ तीसे निवासनिमित्तं समुत्तुंगसत्तभूमिगो पासाओ। पेसिया रसवई, काराविया अन्नावि तक्कालोचिया पडिवत्ती। पसत्थमुहुत्ते य कयपवरसिंगारो अणेगसामंतसुहडपरिवुडो आगओ मेहनाओ सेणावई। पणमिओ अणेण राया, पुच्छिओ य कुसलोदंतं। राइणाऽवि तस्स दवावियं आसणं महान् हय-गज-कनकादिविच्छर्दः, भणितश्च ‘भद्र! गच्छ त्वरितम्, कारय पाणिग्रहणमहिमानम्' इति । ततः नरपतिवचनाऽनन्तरम् एव चलितः अस्खलितप्रयाणकैः एषः। अहं पुनः एतत्कार्यनिवेदनार्थमेव प्रथममेव तव पार्श्वे प्रेषितः। तस्माद् देव! एतत् तद् आगमनकारणम्।' राज्ञा भणितं 'भद्र! सम्यक् कृतम्, अनुरूपमेतत्, प्रवर्तताम् अकालपरिहीणं वाञ्छितार्थः ।' दूतेन जल्पितं देव! कथं न प्रवृत्यते येन विवाहलग्नमपि आसन्नं वर्तते' इति उक्ते राज्ञा शेषनरपतिवरकपुरुषाः सम्मान्य विसर्जिताः निजनिजस्थानेषु । अन्यदिवसे च समागता सा राजकन्या । वर्धापितः नरेन्द्रः । दापितः तस्यै निवासनिमित्तं समुतुङ्गसप्तभूमिकः प्रासादः। प्रेषिता रसवतीः, कारापिता अन्याऽपि तत्कालोचिता प्रतिपत्तिः। प्रशस्तमुहूर्ते च कृतप्रवरशृङ्गारः अनेकसामन्तसुभटपरिवृत्तः आगतः मेघनादः सेनापतिः। प्रणतः अनेन राजा, पृष्टश्च कुशलोदन्तः। એજ કાર્ય નિવેદન કરવા માટે મને પ્રથમ તમારી પાસે મોકલેલ છે, તે નરેંદ્ર! એજ મારા આગમનનું કારણ છે. એટલે સિદ્ધાર્થ રાજા બોલ્યો-“સારું કર્યું એ તો અનુકૂળ જ છે. બરાબર સમયને યોગ્ય વાંછિત કાર્ય ભલે પ્રવર્તે. ત્યારે દૂતે જણાવ્યું કે-“હે દેવ! કેમ ન પ્રવર્તે કે લગ્નમુહૂર્ત બિલકુલ નજીક વર્તે છે.' એમ તેના કહેતાં અન્ય રાજાઓના પ્રધાન પુરુષોને સિદ્ધાર્થ રાજાએ પોતપોતાને સ્થાને મોકલ્યા. પછી બીજે દિવસે રાજકન્યા આવતાં રાજાને વધામણી આપવામાં આવી તેને નિવાસ નિમિત્તે ઉંચો સાત મજલાનો પ્રાસાદ અપાવ્યો, સુંદર ભોજન મોકલ્યું (=જમાડ્યું.) તેમજ દરેક પ્રકારે સારો સત્કાર કર્યો. એમ કરતાં પ્રશસ્ત મુહૂર્તે પ્રવર શૃંગાર ધારણ કરી, અનેક સામંત અને સુભટોને સાથે લઇ મેઘનાદ સેનાપતિએ આવી રાજાને

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324