Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 365
________________ ३४० दीघनिकाये महावग्गट्ठकथा (९.३८५-३८५) बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति । समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति, वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति । तस्मा तदुभयं समं कातब्बं । उभयसमताय हि अप्पना होति । अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति । एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति । समाधिपञआसु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति । एवहि सो अप्पनं पापुणाति । विपस्सनाकम्मिकस्स पञ्जा बलवती वट्टति। एवहि सो लक्खणपटिवेधं पापुणाति । उभिन्नं पन समतायपि अप्पना होतियेव । सति पन सब्बत्थ बलवती वट्टति। सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञानं वसेन उद्धच्चपाततो, कोसज्जपक्खिकेन च समाधिना कोसज्जपाततो रक्खति। तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च, सब्बराजकिच्चेसु सब्बत्थ इच्छितब्बा। तेनाह - “सति च पन सब्बत्थिका वुत्ता भगवता, किं कारणा? चित्तव्हि सतिपटिसरणं, आरक्खपच्चुपट्टाना च सति, न विना सतिया चित्तस्स पग्गहनिग्गहो होती" ति । दुप्पञ्जपुग्गलपरिवज्जना नाम खन्धादिभेदे अनोगाळ्हपञानं दुम्मेधपुग्गलानं आरका परिवज्जनं। पञ्जवन्तपुग्गलसेवना नाम समपासलक्खणपरिग्गाहिकाय उदयब्बयपाय समन्नागतपुग्गलसेवना। गम्भीराणचरियपच्चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपआय पभेदपच्चवेक्खणा। तदधिमुत्तता नाम ठाननिसज्जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्नपोणपब्भारचित्तता | एवं उप्पन्नस्स पन्नस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति । वीरियसम्बोज्झङ्गस्स "अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती''ति एवं उप्पादो होति । अपिच एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति अपायभयपच्चवेक्खणता आनिसंसदस्साविता गमनवीथिपच्चवेक्खणता पिण्डपातापचायनता दायज्जमहत्तपच्चवेक्खणता सत्थुमहत्तपच्चवेक्खणता जातिमहत्तपच्चवेक्खणता सब्रह्मचारिमहत्तपच्चवेक्खणता कुसीतपुग्गलपरिवज्जनता आरद्धवीरियपुग्गलसेवनता तदधिमुत्तताति। 340 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466