Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्रा महानिशीथ सूत्रम्-अध्य०१
तया संवेगमावण्णे, पारलोइयवत्तणि । 'एगग्गेण्णेसती संमं, हा मओ कत्थ गच्छिहं ?।।२।। को धम्मो को वओ णियमो, को तवो मेऽणुचिट्ठिओ । किं सीलं धारियं होज्जा को पुण दाणो पयच्छिओ ? ॥३।। जस्साणुभावओऽण्णत्थ, हीणमज्झुत्तमे कुले । सग्गे वा मणुयलोए वा सोक्खं रिद्विं लभेज्जऽहं ।।४।। अहवा २किंथ विसाएणं ? सव्वं जाणामि अत्तियं । दुच्चरियं जारिसो वाऽहं, जे मे दोसा य जे गुणा ।।५।। घोरंधयारपायाले, गमिस्सेऽहमणुत्तरे ।। जत्थ दुक्खसहस्साइं अणुभविस्सं चिरं बहू ।।६।।३।। एवं सव्व वियाणंते, धम्माधम्मं सुहासुहं । अत्थेगे गोयमा ! पाणी, जे मोहाऽऽयहियं न चिट्ठए ।।७।। जे याऽवाऽऽयहियं कुज्जा, कत्थई पारलोइयं । मायाडंभेण तस्सावी, सयमवी तं न भावए ।।८।। आया सयमेव अत्ताणं, निउणं जाणे जहट्ठियं । आया चेव दुप्पत्तिज्जे, धम्ममवि य अत्तसक्खियं ।।९।। जं जस्साणुमयं हियए सो तं ठावेइ सुंदरपएसु । सदूली नियतणए तारिस कूरेवि मन्नइ विसिट्टे ।।१०।। ३ अत्तत्तीया समिच्चा सयलपाणिणो कप्पयंतऽप्पऽणप्पं
एकाग्रः सनन्विष्यतीति । २. किमत्रेति । ३. ये आत्मतप्तिका उदरम्भरिणस्ते सकलप्राणिनः सर्वान् जीवान् समेत्य संप्राप्य 'अयमात्मीयः अयमनात्मीयः' इति कल्पयन्तश्चरन्तीति योगः यदि वा ऽल्पमनल्पं वा कलुषं मनसि संयुज्य दुष्टां वाक्कायचेष्टामाचरन्ति । एवमत्यन्तपापः स्वकीयया दुश्चेष्टया जीवान् विक्षण्वन् विविधं व्रणयन्नपि कथयेत्, तथाहि-व्यपगत कलुषः पक्षपातं विमुच्याहमाचरितवान् तां निर्दोषां चेष्टाम् । एवम्भूतस्य कलुषितहृदयं दोषजालैनष्टमिति संभाव्यतेऽर्थः ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 282