Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 74. 10] हरिवंशे [74.89 प्रकीर्णाश्च कुथाश्चित्राः सपुष्पस्तबकद्रुमाः // 10 यो मामनेन नागेन प्रधर्षयितुमिच्छति // 25 सौवर्णाः पानकुम्भाश्च पानभूम्यश्च शोभिताः / संनिकृष्टे ततो नागे गर्जमाने यथा घने / फलावदंशपूर्णाश्च चाङ्गेयः पानयोजिताः // 11 सहसोत्पत्य गोविन्दश्चक्रे तालस्वनं प्रभुः // 26 अन्ये च मचा बहवः काष्ठसंचयबन्धनाः / क्ष्वेडितास्फोटितरवं कृत्वा नागस्य चाग्रतः / रेजुः प्रस्तरशस्तत्र प्रकाशा मञ्चसंचयाः // 12 करं च श्रीधरस्तस्य प्रतिजग्राह वक्षसा // 27 उत्तमागारिकाश्चान्ये सूक्ष्मजालावलोकिनः / विषाणान्तरगो भूत्वा पुनश्चरणमध्यगः / स्त्रीणां प्रेक्षागृहा भान्ति राजहंसा इवाम्बरे // 13 बबाधे तं गजं कृष्णः पवनस्तोयदं यथा // 28 प्राङ्मुखश्चारुनियुक्तो मेरुशृङ्गसमप्रभः / स हस्ताच्च विनिष्क्रान्तो विषाणाग्राञ्च दन्तिनः / रुक्मपत्रनिभस्तम्भश्चित्रनिर्योगशोभितः // 14 विमुक्तः पादमध्याच्च कृष्णो द्विपममोहयत् // 2' प्रेक्षागारः स कंसस्य प्रचकाशेऽधिकं श्रिया। सोऽतिकायस्तु संमूढो हन्तुं कृष्णमशक्नुवन् / शोभितो माल्यदामैश्च निवासकृतलक्षणः // 15 गजः स्वेष्वेव गात्रेषु मध्यमानो ररास ह // 3 // तस्मिन्नानाजनाकीर्णे जनौघप्रतिनादिते। पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद ह / समाजवाटे संस्तब्धे कम्पमानार्णवप्रभे // 16 मदं सुस्राव रोषाच्च धर्मापाये यथा घनः // 31 राजा कुवलयापीडो रङ्गस्य द्वारि कुञ्जरः / / कृष्णस्तु तेन नागेन क्रीडित्वा शिशुना यथा / तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमथाययौ // 17 निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा // 32 स शुक्ले वाससी बिभ्रच्छेतव्यजनचामरः / स तस्य प्रमुखे पादं कृत्वा कुम्भादनन्तरम् / शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः // 18 दोभ्यां विषाणमुत्पाट्य तेनैव प्राहरत्तदा // 33 तस्य सिंहासनस्थस्य सुखासीनस्य धीमतः। स तेन वज्रकल्पेन स्वेन क्न्तेन कुञ्जरः / रूपमप्रतिमं दृष्ट्वा पौराः प्रोचुर्जयाशिषः // 19 हन्यमानः शकृन्मूत्रं चकारातॊ ररास ह // 34 ततः प्रविविशुमल्ला रङ्गमावलिगताम्बराः / कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः / तिस्रश्च भागशः कक्ष्याः प्राविशन्बलशालिनः।।२० कटाभ्यामतिसुस्राव वेगवद्भरि शोणितम् // 35 ततस्तूर्यनिनादेन क्ष्वेडितास्फोटितेन च / लालं चास्य वेगेन निश्चकर्ष हलायुधः / वसुदेवसुतौ हृष्टौ रङ्गद्वारमुपस्थितौ / / 21 शैलपृष्ठाईसंलीनं वैनतेय इवोरगम् // 36 तावापतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ / तेनैव गजदन्तेन कृष्णो हत्वा तु कुञ्जरम् / तेन मत्तेन नागेन चोद्यमानेन वै भृशम् // 22 जघानैकप्रहारेण गजारोहमथोल्बणम् // 37 स मत्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम् / सोऽऽर्तनादं महत्कृत्वा विदन्तो दन्तिनां वरः / चकार चोदितो यत्नं निहन्तुं बलकेशवौ // 23 पपात समहामात्रो वज्रभिन्न इवाचलः // 38 ततः प्रहसितः कृष्णस्त्रास्यमानो गजेन वै। तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम् / कंसस्य मत्सरं चैव जगहें स दुरात्मनः // 24 अवतीर्णोऽर्णवाकारं समाज सहपूर्वजः // 39 त्वरते खलु कंसोऽयं गन्तुं वैवस्वतक्षयम् / इति श्रीहरिवंशे चतुःसप्ततितमोऽध्यायः॥ 74 // - 138 -
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234