Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 150. 44 ]. द्रोणपर्व [7. 150.71 प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः / पुनश्चापि महाकायः शतशीर्षः शतोदरः // 58 अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि // 44 व्यदृश्यत महाबाहुमैनाक इव पर्वतः / घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम् / / अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः / कर्ण प्राच्छादयद्वाणैः स्वर्भानुरिव भास्करम् // 45 सागरोमिरिवोद्भूतस्तिर्यगूर्ध्वमवर्तत // 59 सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः / वसुधां दारयित्वा च पुनरप्सु न्यमज्जत / घटोत्कचरथं तूर्णं छादयामास पत्रिभिः // 46 अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः // 60 घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा। . सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते / क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् // 47 क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः // 61 ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् / . गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः / प्रववर्ष महाकायो द्रुमवर्ष नभस्तलात् // 48 प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते // 62 ततो मायाविनं कर्णो भीमसेनसुतं दिवि / तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि / मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः // 49 युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे // 63 तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम् / इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् / अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् // 50 उत्पपातान्तरिक्षं च जहास च सुविस्वरम् / न चास्यासीदनिर्भिन्नं गात्रे द्वथङ्गुलमन्तरम् / कर्णमभ्याहनञ्चैव गजेन्द्रमिव केसरी // 64 सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा / / 51 रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः / न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् / रथिनामृषभं कर्ण धाराभिरिव तोयदः / दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् // 52 शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् / / 65 स तु कर्णस्य तदिव्यमस्त्रमस्त्रेण शातयन् / दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ / मायायुद्धेन मायावी सूतपुत्रमयोधयत् // 53 घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः // 66 सोऽयोधयत्तदा कणं मायया लाघवेन च / सोऽभवद्गिरिरित्युचः शिखरैस्तरुसंकटैः / अलक्ष्यमाणोऽथ दिवि शरजालेषु संपतन् // 54 शूलप्रासासिमुसलजलप्रस्रवणो महान् // 67 भैमसेनिर्महामायो मायया कुरुसत्तम / तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् / प्रचकार महामायां मोहयन्निव भारत // 55 प्रपातैरायुधान्युप्राण्युद्वहन्तं न चुक्षुभे // 68 स स्म कृत्वा विरूपाणि वदनान्यशुभाननः / स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् / अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया // 56 ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत // पुनश्चापि महाकायः संछिन्नः शतधा रणे / ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि / गतसत्त्वो निरुत्साहः पतितः खाद्वयदृश्यत / अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् // 70 हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः // 57 अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः। ' अथ देहैनवैरन्यैदिक्षु सर्वावदृश्यत / व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा / / 71 -1583 -
Loading... Page Navigation 1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770