Book Title: Mahabharat Samhita Part 01
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 848
________________ 4. 35. 6] महाभारत [4. 36.6 सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे / स बिभ्रत्कवचं चायं स्वयमप्यंशुमत्प्रभम् / पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः / / 6 ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् // 20 अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि / धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् / प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् // 7 आदाय प्रययौ वीरः स बृहन्नडसारथिः // 21 एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः / अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा / जगाम राजपुत्रस्य सकाशममितौजसः // 8 . बृहन्नडे आनयेथा वासांसि रुचिराणि नः // 22 तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् / पाश्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च / अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव // 9 विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् // 23 दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत / अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः। त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् // 10 प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः // 24. . पृथिवीमजयत्कृत्रनां कुन्तीपुत्रो धनंजयः / यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् / सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् / / अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च // 25 संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे / एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् / . कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः // 12 कुरूनभिमुखाशूरो नानाध्वजपताकिनः // 26 अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा / इति श्रीमहाभारते विराटपर्वणि पञ्चत्रिंशोऽध्यायः // 35 // : त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः // 13 एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा। वैशंपायन उवाच। का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि // 14 स राजधान्या निर्याय वैराटिः पृथिवींजयः / गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् / प्रयाहीत्यब्रवीत्सतं यत्र ते कुरवो गताः // 1 / तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि // 15 समवेतान्कुरून्यावजिगीषूनवजित्य वै / उत्तर उवाच / गाश्चैषां क्षिप्रमादाय पुनरायामि खं पुरम् // 2 बृहन्नडे गायनो वा नर्तनो वा पुनर्भव / ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः / क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् // 16 ते हया नरसिंहेन चोदिता वातरंहसः / वैशंपायन उवाच। आलिखन्त इवाकाशमूहुः काञ्चनमालिनः // 3 स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु / नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ / उत्तरायाः प्रमुखतः सर्वं जाननरिंदम / / 17 अवेक्षेताममित्रनी कुरूणां बलिनां बलम् / ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुश्चत / श्मशानमभितो गत्वा आससाद कुरूनथ // 4 कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः // 18 तदनीकं महत्तेषां विबभौ सागरस्वनम् / स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः / सर्पमाणमिवाकाशे वनं बहुलपादपम् // 5 कवचेन महाहेण समनह्यगृहन्नडाम् // 19 ददृशे पार्थिवो रेणुजनितस्तेन सर्पता / -838 -

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886