Book Title: Mahabharat Samhita Part 01
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 1. 1. 49] आदिपर्व [1. 1. 76 विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् / नारदोऽश्रावयदेवानसितो देवलः पितॄन् / इष्टं हि विदुषां लोके समासव्यासधारणम् / / 49 गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः // 64 मन्वादि भारतं केचिदास्तीकादि तथापरे / दुर्योधनो मन्युमयो महाद्रुमः तथोपरिचराद्यन्ये विप्राः सम्यगधीयते // 50 स्कन्धः कर्णः शकुनिस्तस्य शाखाः / विविधं संहिताज्ञानं दीपयन्ति मनीषिणः / दुःशासनः पुष्पफले समृद्ध व्याख्यातुं कुशलाः केचिद्वन्थं धारयितुं परे / / 51 मूलं राजा धृतराष्ट्रोऽमनीषी // 65 तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् / युधिष्ठिरो धर्ममयो महाद्रुमः इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः / / 52 / / ___ स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः / माद्रीसुतो पुष्पफले समृद्धे मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः // 53 मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च / / 66 क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा / पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च / त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् // 54 अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा // 67 उत्पाद्य धृतराष्ट्रं च पाण्डं विदुरमेव च / मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् / जगाम तपसे धीमान्पुनरेवाश्रमं प्रति // 55 जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः // 68 तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् / मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति / अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः / / 56 धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः / / 69 जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः / तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः / शशास शिष्यमासीनं वैशंपायनमन्तिके / / 57 मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च // 70 स सदस्यैः सहासीनः श्रावयामास भारतम् / ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् / कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः / / 58 शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः // 71 विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् / पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः / क्षत्तुः प्रज्ञां धृति कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् 59 पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः॥ 72 बासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् / तांस्तेर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः // 60 शिष्टाश्च वर्णाः पोरा ये ते हर्षाच्चक्रशुभृशम् / / 73 चतुर्विंशतिसाहस्री चक्रे भारतसंहिताम् / आहुः केचिन्न तस्येते तस्येत इति चापरे / उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः / / 61 यदा चिरमृतः पाण्डुः कथं तस्येति चापरे / 74 ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः / / स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् / अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् / / 62 उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः / / 75 इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् / तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् / ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः॥ / अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् // 76 - 3 -
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 886