Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
( ए) सूर्यवरावनास इत्युक्तमिति ज्ञेयं. संग्रहणीलघुवृत्त्यनिषा येण त्वयं रुचकद्वीपोऽनिश्चितसंख्याकोऽपि, जंबूधायपु. करेत्यादि संग्रहणीगाथायां 'रुणवायत्ति' पदेनारुणादीनां त्रिप्रत्यवतारस्य सूचितत्वात् . कुंडलवरावनासात्परं संख्याकमेणाननिधानाच. तथा च तद्ग्रंथः
एतानि च जंबदीपादारज्य क्रमेण हीपानां नामा. नि, अत ऊर्ध्वं तु शंखादिनामानि यथा कथंचित्परं ता. न्यपि त्रिप्रत्यवताराणीत्यादि. जंबूदीपप्रज्ञप्तिवृत्तौ तु एकेद्वीपसमुद्रसुधविप्रत्यवतारवाळा , एम कडं ने ते जा णवं. संग्रहणीनी लघुवृत्तिना अभिप्राये तो या रुचक द्वीप अनिश्चित संख्यावाळो पण कहेलो . जंबू, धातकी, पुष्कर श्त्यादि संग्रहणीनी गाथामां रुणवाय' एवा पदवडे अरुणादिकना त्रिप्रत्यवतारनुं सूचन करेवु ने, बने कुंमलवरावनासथी यागळ संख्याक्रम कहेल नथी. ते ग्रंथमां कहे जे के
जंबूद्दीपथी मामीने अनुक्रमे ते दीपोनां नामो ने, अने तेथी भागळ तो शंखादिक नामो जे , तेन प. ण कोरीते त्रिप्रत्यवतारवाळां , इत्यादि. जंबूद्दीपपन्नतिनी टीकामां तो एक आदेशवडे अग्यारमा, बीजा प्रा.

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536