Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१७२
ललितविस्तरासंस्कृतटीका पीतप्रसन्नस्य, भवाभिनन्दिनस्तत्त्वतोऽयत्नो निगद्यतेऽर्थात् निर्जीव-क्रियातुल्या एव-जीवरहिताप्राणशून्या या क्रिया-तस्यास्तुल्या,
तथा 'इष्टफलसिद्धिः' अविरोधिफलनिष्पत्तिः, अतो हीच्छाविघाताभावेन सौमनस्य, तत उपादेयाऽदरः, न त्वयमन्यत्रा-निवृत्तौत्सुक्यस्येत्ययमपि विद्वज्जनवादः,
भवनिर्वेदे तत्त्वागमनं, ततोऽत्र मार्गानुसारिता प्रार्थिता, ततो मानसिकशुभभावद्वारा चित्तप्रसन्नतासिद्धयर्थं, इष्टफलसिद्धि र्याचितेति क्रमः,
तथा इष्टफलसिद्धिः चित्तनिष्ठसुमनस्कता-सुप्रसन्नता, तस्या विरोधिविघातकं यद् यद् तस्यात्यन्ताभाव-प्रयुक्तं यत् फलं सौमनस्यं तस्य निष्पत्तिः, यतो विघातके-( अप्रशस्ते ) च्छामात्रस्याभावेन सौमनस्यमात्यन्तिकं चित्तप्रसन्नत्वम् , ततः, सौमनस्यादुपादेय-देवपूजादि कर्त्तव्यमात्रेऽत्यन्तादरः-बहुमानभावः,
अधिकृतादन्यत्र स्थले, अनिवृत्त-असमाप्तौत्सुक्यस्य (अखंडितव्याकुलत्वस्य) न सौमनस्यमिति अयं, अपि विद्वज्जनवादः, न पुनः ‘अयं' उपादेयादरः, अन्यत्र जीवनोपायादौ, अनिवृत्तौत्सुक्यस्य, अव्यावृत्ताऽऽकाङ्कातिरेकस्येति, तदौत्सुक्येन चेतसो विह्वलीकृतत्वात् , - अथ लोकविरुद्धत्यागादारभ्याभवमखंडा-पर्यन्तां व्याख्यां तनोति____तथा “ लोकविरुद्धत्यागः " लोकसंक्लेशकरणेन तदनर्थयोजनया महदेतदपायस्थानं, तथा “गुरुजनपूजा” मातापित्रादिपूजेतिभावः, तथा परार्थकरणं च जीवलोकसारं पौरुषचिह्नमेतत् , सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारीत्यत आह-"शुभगुरुयोगो” विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, अन्यथाऽपान्तराले सदोषपथ्यलाभतुल्योऽयमित्ययोग एव, तथा “तद्वचनसेवना” यथोदितगुरुवचनसेवना, न जातुचिदयमहितमाहेति।
न सकृत् नाप्यल्पकालमित्याह-"आभवमखण्डा” आजन्म आसंसारं वा सम्पूर्णा भवतु ममेति, एतावत्कल्याणावाप्तौ द्रागेव नियमादपवर्गः, फलति चैतदचिन्त्यचिन्तामणेभगवतः प्रभावेनेति गाथाद्वयार्थः ।।
Loading... Page Navigation 1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550