Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram
View full book text
________________
कुट्टनीमतम् ।
6
४४७
किकं फलम् । पाठकानां च निंद्यवेश्यासेवनोपरमात् धर्मत्राणात् अपापं पारलौकिकं फलम् | अत्रेदमपि बोध्यं यत्-प्रवृत्तिधर्मेषु प्राकृता: ऐहिकफलमात्रलुब्धाः, अप्राकृताः पारलौकिक फलप्रवणमतयः, विदग्धास्तु उभयफलसाधकाः । तच्च द्विविधं फलं काव्यादिद्वारा सरलतया साध्यते इति कवीनां परमोत्कर्षः इति । काव्यस्य तु साधुविगर्हितादपथान्निवर्तनं सत्पथे प्रवर्तनं च परमं फलं काव्यस्य । इत्येतत्साहित्यरहस्यविदां संमतं मुख्यं फलं, तदनया कविना सूचितं, ततः धर्मार्थरक्षे च आनुiगि फले इति व्यक्तमेव ॥ १०५९ ॥
इति श्रीत्यादि ग्रन्थसमाप्तौ प्रशस्तिः । इतिशब्दः अत्र एवमर्थकः पूर्वोक्तार्थपरामर्शक । श्रीकाश्मीरमहामंडलं श्रिया लक्ष्म्या धनधान्यादिसमृद्धया युतं यत् काश्मीराख्यं महामण्डलम् । काश्मीरदेशश्च - " शारदामठमारभ्य कुंकुमाद्रितटान्तकः। तावत्काश्मीरदेशः स्यात्पंचाशद्योजनात्मकः ॥ " ( शक्तिसंगमतंत्रे,) इत्युक्तः, तन्नाम्नैव प्रसिद्धः। मण्डलं देश:, स च समंतात् विंशतियोजनं चत्वारिंशद्योजनं वा इति केचित् । ततोऽपि महान् महामंडलः, तदेव मही पृथ्वी तां मण्डयति भूषयते अलंकुरुते इति महीमंडनः, एतत्पदं राज्ञां विरुदं यथा पृथिवीवल्लभादिकं, य: राजा शासकपालकः, जयापीडः इति तस्य राज्ञो नाम || जयापीडः - अयं कार्कोटवंशे जातः वज्रादित्यापरनामकवप्पियस्य कनीयान् आत्मजः विनयादित्येत्यपरनामा स्वभ्रातुः संग्रामपीडस्य अनन्तरं ख्रिस्तीयवत्सरेषु ( कल्हणानुसारेण ) ७५१-७८२ संख्याकवत्सरेषु (मतान्तरेण खि० व० ७७९-८१३ ) काश्मीरान् परिपालयामास । महावीरोऽयं राजा दिग्विजयाय द्वि: प्रस्थानमकरोत्, महापंडितश्चायं स्वयं कविः वैयाकरणश्च सन् बहून् महाकवीन् विदुषश्च पोषयामास, तैश्च स्वसभां परं मंडयामास । अनेन स्वनाम - जयापीडनामाङ्किताः मुद्रा: ( ४/४१६ ), विनयादित्यनामांकिताश्चापि ताः ( ४ | ५१७ ) उट्टंकिता: । अयं उत्तरकाले लोभवशंवदो भूत्वा विपर्यस्तचरित्रः प्रजाब्राह्मणपीडकोऽभूत्, दुर्दशया चावसानं गतः ॥ अस्य साहित्यव्याकरणयोः रसिकत्वे उक्तं राजतरंगिण्यां-" उत्पत्तिभूमौ देशेऽस्मिन्दूरदूरतिरोहिता । कश्यपेन वितस्तेव तेन विद्याऽवतारिता || देशान्तरादागमय्य व्याचक्षाणः क्षमापतिः । प्रावर्तयत विच्छिन्नं महाभाष्यं स्वमंडले || क्षीराभिधाच्छब्दविद्योपाध्यायात्संभृतश्रुतः । बुधैः सह ययौ वृद्धिं स जयापीडपंडितः || ” ( ४|४८६-४८८) । ( अनेन तेन महाप्रयत्नेन स्वमंडले व्याकरणाध्ययनं पुनरुज्जीवितं इत्युक्तम् । क्षाराख्यः अत्र निर्दिष्ट: महावैयाकरण: एकादशशतके समुद्भूतात् अमरकोशोद्घाटन धातुतरंगिण्यादिकर्तुः क्षीरस्वामिनः भिन्न एव । अयं जयापीडः पंडितेभ्योऽपि महाभाष्यं व्याचख्यौ, तद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606