Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३ स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः, शिम्बा खड्गपिधानयोः ।।१२८॥ जीवः प्राणेषु केदारे, वलजः पवने खलः। बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥१२९॥ भल्लातक आमलको, हरीतकबिभीतको । तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥१३०॥ पटः पुटो वटो वाटः, कपाटशकटौ कटः । पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ ॥१३१॥ मुस्तकुथेङ्गुदजम्भदाडिमाः, पिठरप्रतिसरपात्रकंदराः । नखरो वल्लरो दरः पुरश्छत्रकुवलमृणालमण्डलाः॥१३२॥ नालप्रणालपटलागलशृङ्खलकन्दलाः । पूलावहेलो कलशकटाही षष्टिरेण्विषु ॥१३३॥ इति स्वतस्त्रिलिङ्गाधिकारः । परलिङ्गो द्वन्द्वोऽशी डेऽर्थो वाच्यवदपत्यमिति नियताः । अस्त्रयारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे ॥१३४॥ प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः कचित् । प्रकृतिहरीतक्यादिर्न लिङ्गमतिवर्तते ॥१३५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262