Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
८ अध्यायः]
काव्यालंकारः। सुश्लिष्टमुदाहरणमाह
आनन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु। .
इयमियमिव तेव च तनुः स्फारस्फुरदुरुरुचिप्रसरा ॥ १२ ॥ आनन्देति । हे करिकरोरु, त्वमिव त्वं सरसि गच्छसीत्याद्यन्वयः ॥ पञ्चमीमाह
सा कल्पितोपमाख्या यैरुपमेयं विशेषणैर्युक्तम् ।
तावद्भिस्तादृग्भिः स्यादुपमान तथा यत्र ॥ १३ ॥ सेति । यैर्यादृशैर्यत्संख्यैश्च विशेषणैर्युक्तमुपमेयम् , तादृग्भिरेव तत्संख्यैश्चोपमानमपि युक्तं यस्यां सा कल्पितोपमाख्या । कल्पिता चासावुपमा च तथाविधाख्या संज्ञा यस्या इति । विशेषणैरित्यतन्त्रम् । तेनैकस्य द्वयोश्च संग्रहः । किं तु बहुभिरौज्ज्वल्यं भवति ॥ उदाहरणम्
मुखमापूर्णकपोलं मृगमदलिखितार्धपत्रलेखं ते ।
भाति लसत्सकलकलं स्फुटलाञ्छनमिन्दुबिम्बमिव ॥ १४ ॥ मुखमिति । अत्र मुखमुपमेयं परिपूर्णकपोलं मृगमदलिखितार्धपत्रलेखमिति विशेष. णद्वयोपेतम् । शशिबिम्बमुपमानमपि स्फुरत्षोडशकलं स्फुटकलकं चेति ॥ षष्ठीमाह
अनुपममेतद्वस्त्वित्युपमानं तद्विशेषणं चासत् ।
संभाव्य सयद्यर्थ या क्रियते सोपमोत्पाद्या ॥ १५ ॥ अनुपममिति । उत्पाद्यत इत्युत्पाद्या। उत्पाद्यानामोपमा सा, या क्रियते। किं कृत्वा। उपमानमुपमानविशेषणं च संभाव्य संभवि कृत्वा । कुतः । अनुपममुपमानविकलमेतद्वस्त्विति कारणात्। कीदृशम् । अपमानमसदविद्यमानम् । असतः कथं संभव इत्याह-सयद्यर्थं यदिचेदादिशब्दसहितमित्यर्थः । उपलक्षणं च सयद्यर्थशब्दः । यस्मादभूतपूर्वासंभवादिप्रयोगेऽपि भवति । यथा माघस्य–'मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः । भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वी रुचमम्बुराशेः ॥' इत्यादि ॥ उदाहरणम्
कुमुददलदीधितीनां त्वक्संभूय च्यवेत यदि ताभ्यः। .
इदमुपमीयेत तया सुतनोरस्याः स्तनावरणम् ॥ १६ ॥ कुमुदेति । अत्र कुमुददलदीधितित्वमुपमानम्,तद्विशेषणं च्यवनं च द्वयमपि सयद्यर्थ संभावितम् । तथा-'सुवृत्तमुक्ताफलजालचित्रितं भवेदखण्डं यदि चन्द्रमण्डलम् । श्र. माम्बुबिन्दूत्करराजितं ततो मुखं रतावित्युपमीयते प्रिये ॥' 'ततो मुखं तेन तवोपमीयते

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188