Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 16
________________ १० काव्यादर्श सर्वत्र भिन्नवृत्तान्तरुपेतं लोकरञ्जकम् । काव्यं कल्पान्तरस्थायि जायेत सदलङ्कति ॥१६॥ न्यूनमप्यत्र यैः कश्चिदङ्गैः काव्यं न दुष्यति। यद्यपात्तेषु सम्पत्तिराराधयति तद्विदः ॥ २० ॥ एतच्च प्रायिकम् प्राधिक्यस्यापि तवैव कीर्तनात् यथा, नात्यन्तविस्तरः सर्गस्त्रिंशतो वा न चोनता। द्विशत्या नाधिक कार्यमेतत् पद्यस्य लक्षणमिति। अव्यवत्तैः दोषपरिहारेण गुणालङ्कारसंयोगेन च श्रुतिमुखावहपौरित्यर्थः । सुसन्धिभिः परस्परसापेक्षरित्यर्थः यच्च कैश्चित् “सन्धयो नाटकलक्षणोता मुखप्रतिमुखगर्भविमर्शनिर्वहणाख्याः पञ्च" इति व्याख्यातं तधान्तं महाकाव्यलक्षणे नाटकोयलक्षणयोगस्य असम्भवात् इति ॥ १८॥ - सर्वत्रेति। सर्वत्र भिवाः वृत्तान्ता येषु तैः सर्वेषु एव सर्गेषु वर्णनौयविषयाणां प्रमेदादिति भावः । अथवा भिवं पृथक्छन्दसा रचितं वृत्तं पद्यम् अन्ते येषां तैः प्रत्येकं सर्गान्ते प्रायशस्तथा दर्शनात् एकत्तमयैः पद्यैः अवसानेऽन्यत्तकैरिति वचनाच्च यहा भिवानि पृथक्छन्दोभिर्बद्धानि तैः अन्ताः रस्याः तादृशैः। तदुक्तं, नानावृत्तमय: क्वापि सर्गः कश्चन दृश्यत इति। उपेतं युक्तम्। सदलङ्कति सत्य: विद्यमानाः अथवा शोभनाः अलङ्कतयः अनुप्रासोपमादयः यस्मिन् तादृशं काव्यं लोकानां रञ्जकं सहृदयमनोहरं सत् कल्पान्तरस्थायि चिर. स्थायि चिरकौतिकरमिति भाव: जायेत भवेत् ॥ १८॥ 'इत्यं महाकाव्यलक्षणमुक्ता खण्डकाव्यमपि निरूपयति, न्यू नमिति। अत्र महाकाव्ये उक्तष्विति शेषः यैः कैश्चित् अङ्गैः

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 286