Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 342
________________ काव्यादर्शनामसंकेतसमेतः [१० द० लासः ] .. इत्यत्र तु काव्यरूपतां कोमलानुपासमहिम्नैव समानासिपुर्न हेत्वलकारकल्पनयेति पूर्वोक्तं काव्यलिङ्गमेव हेतुः । क्रियया तु परस्परम् ॥१२०॥ वस्तुनोजेननेऽन्योन्यम् । अर्थयोरेकक्रियामुखेण परस्परं कारणत्वे सति अन्योन्यं नामालंकारः। उदाहरणम् - इंसाण सरोहि सिरी सारिज्जइ अह सराण हंसेहि ।' अनोनं चिों एए अप्पाणं णवर गरु एन्ति ॥५२८॥ अत्रोभयेषामपि परस्परं जनकता, मिथः श्रीसारतासंपादन. द्वारेण । ___... 10 उत्तरश्रुतिमात्रतः। प्रश्नस्योनयनं यत्र क्रियते तत्र वा सति ॥१२॥ असकृयदसंभाव्यमुत्तरं स्यात्तदुत्तरम्।। प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र परिकल्प्यते तदेकं . तावदुत्तरम् । उदाहरणम्वाणिया हथिदन्ता कतो अह्माण वैग्यकत्तीभो ।” जावि लुलिऔलअमुही घरम्मि परिसकेएँ मुण्ही ॥५२९॥ हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी, मूल्येन ताः प्रयच्छेति - 'समानासिषुः' इति उद्भटादयः प्रत्यपादयन्निति त्रार्थः ।। काव्यलिङ्गमेवेति । काव्यलिङ्गस्यैव यदि परं हेतुरिति नाम, यद् भामहः--- हेतुश्च सूक्ष्मिो] लेशोऽथ नालंकारतया यतः ॥ [४०॥] एकक्रियेति । एकक्रियाद्वारकं यत्र परस्परमुत्पादकत्वं, न स्वरूपनिबन्धनम् ॥ ' इंसानां साराभिः श्रीः सार्यते सारीक्रियते ।' यथा वा कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूण्यभावः॥ 25 अत्र शोभाक्रियामुखकं परस्परजनकत्वम् ॥ [४] • उत्तरश्रुतीति । यत्र अनुपनिबद्धोऽपि प्रश्न उत्तरात्मतीयत इत्यर्थः ॥ तत्र वेति । प्रश्न ॥ 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत[य]श्च, यावत् , स्नुषा परिष्वकते विलसति ॥' यथा वा 15 20

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374