Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२७७
अदिति सिद्धे लोप्यग्रहणं किमर्थम् ? 'असिद्धं बहिरङ्गम्' (कात० परि० सू० ३५) इत्यकारलोपो न स्यात् ।।७६।
[वि० प०]
एषस०। परत्वादिति । “विसर्जनीयश्चे छे वा शम्" (१।५।१ ) इत्यादीन् पूर्वान् विधीन् अयं लोपो बाधते 'पूर्वपरयोः परविधिर्बलवान्' (कात० परि० सू० ७०) इति न्यायात् । तेन एष चरतीत्यादयः सिद्धाः । अथ मेषः करोति, दास: पचति । कथमेषसाभ्यां परो विसर्जनीयो लोप्यो न भवति ? सत्यम्, अनयोरनर्थकत्वात् । तर्हि इषे वे घञि अवपूर्वात् स्यतेश्च "उपसर्गे त्वातो ड:" (४।२। ५२) इति डे सति कथम् एषो वर्तते, अवसः। तथा सो वा वर्ण इत्यत्रापीति ? सत्यम् । व्याख्यानात् त्यदादिकृतपरस्परसाहचर्याद् वा एतत्तदोरेषसयोरिह ग्रहणमित्यदोषः। 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (कात० परि० सू० १५) इति न्यायाद् अकि कृते सति 'येन विधिस्तदन्तस्य' (कात० परि० सू० ३) इति न्यायान्नसमासेऽपि प्राप्नोति । यथा परमैष चरति, परमस टीकते । तस्मात् प्रतिषेधो वक्तव्य इत्याहअप्यधिकारादिति ।
__ "रप्रकृतिरनामिपरोऽपि" (१/५/१४) इत्यतोऽपिशब्दो वर्तते, स च लोप्यशब्देन संबध्यते, तेन ‘लोपेऽपि' इति वाक्यार्थे क्वचिन्न भवतीत्यर्थः । स्वरूपग्रहणाद् वेति । अन्यथा 'एतत्तत्परो व्यञ्जने लोप्य' इति विदध्यात् । एवं च सति एषो वर्तते, अवसः कृति सो वा वर्ण इत्यत्रापि लोपस्याप्रसङ्ग एवेति । तस्माद् यदेष इति सिद्धस्य रूपस्य ग्रहणं करोति, तद् बोधयति- विरूपस्य न भवतीति । तर्हि 'अनेषो गच्छति, असो गच्छति' किमिह वैरूप्यम्, तदन्तपरिभाषया तत्रापि प्राप्नोति ? सत्यम् । नञ्तत्पुरुषस्तु उत्तरपदार्थसदृशवाची । तत्र च समासे केवलयोरनर्थकत्वात् समुदायस्यैवोत्तरपदार्थसदृशवाचित्वात् । ततोऽर्थवद्ग्रहणे नानर्थकस्य इत्यनेनैव न्यायेन लोपो न भवति । अथवा अनर्थकमेव वैरूप्यमुच्यते । तथा प्रसज्यपक्षे अभावमात्रार्थः। सोऽपि समुदायवाच्य इति तदवस्थायामेवानर्थकत्वमनयोरिति परमैष चरतीत्यादौ उत्तरपदाभिधीयमानपदार्थः परशब्देन विशिष्यते । तेनार्थान्तरं प्रतीयते इति सामञ्जस्यमेवेति ।।७६।

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452