Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
View full book text
________________
२४६
काश्यपशिल्प एकाशीतितमः पटलः । विम्बार्थं शूलमाख्यातं तस्मादुक्तं समाचरेत् । शूललक्षणमाख्यातं शूलस्थापनमुच्यते ॥ ४३ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे शूललक्षणं नामा
शीतितमः पटलः ।
!! अथैकाशीतितमः पटलः ॥
अथ वक्ष्ये विशेषेण शूलस्थापनमुत्तमम् । कर्षणाधुदिते मासे रि(ऋ)ले वारे सुलग्नके ॥१॥ निश्चित्य स्थापनं तस्य पुरः कृत्वाऽङ्कुरार्पणम् । प्रासादस्याग्रतो देशे मण्डपं चतुरश्रकम् ॥ २ ॥ पञ्चसप्तकरं वाऽथ पदत्रयसमायुतम् । षोडशस्तम्भ[संयुक्तं द्वादशस्तम्भसंयुतम् ॥ ३॥ तलमष्टाङ्गुलोत्सेधं प(भि)त्तिव्यासवितुङ्ग कम् । यथालाभं परीणाहं वामकं नीव्रणं दृढम् ॥ ४॥ वलयं वंशनासाढयं नालिकेरफलादिभिः । शा(स्था)पयेत्तु विधानेन मुक्ताग्रं दर्भमालिका ॥ ५ ॥ तरङ्ग वेष्टनोपेतं वरतोरणसंयुतम् । चतुर्द्वारसमायुक्तं स्तम्भवेष्टनसंयुतम् ॥ ६॥ चतुरं विनाऽन्यत्र निश्छिद्रं जालकं तु वा । मण्डपस्य त्रिभागैकं वेदिकोदयमुच्यते ॥ ७॥ गुणाङ्गुलं विशालोश्च(चं) मध्यायोद्धतपेटिका। दर्पणोदरसंकाशं कृत्वा रूपं दृढं लिखेत् ।। ८॥ परितश्चाग्निकुण्डानि अनेन विधिना कुरु ।। चतुरश्रं धनुर्वृत्तं पद्मपूर्वादिदिक्षु च ॥९॥ च(श)क्रशंकरयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत् । कुण्डमेवं समाख्यातं केवलानां विशेषतः ॥१०॥ गौरीसहितबिम्बं चेत्तत्कोणेष्वर्धपत्रवत् । कुण्डानि कल्पयेच्छेषं प्रागिवैव प्रकल्पयेत् ॥ ११ ॥

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304